________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा प्रा. २० संवत्सरस्वरूपनिरूपणम् ३७३ . ' अथैते पञ्च चान्द्रादि संवत्सराः पृथक् यथाक्रमं व्याख्यायन्ते, तत्र प्रथम, चान्द्रसंवत्संरस्य व्याख्या क्रियते, तथाहि
अमावास्या पौर्णमासीनां द्वादश द्वादश परिवर्ती यावताकालेन परिसमाप्ता भवन्ति तावकालविशेषश्चान्द्रः संवत्सरो निष्यद्यते, उक्तञ्च
- . . "आमावासा पूण्णिमा-परियट्ठा जावएण कालेण .
.. वारस होति य तावं, संवच्चरो हवइ चंदो ॥१॥ "अमावास्या पूर्णिमा परिवर्तायावत्केन कालेन द्वादश द्वादश भवन्ति च तावान् (कालविशेषः) संवत्सरो भवतिचान्द्रः ।।१।। इतिच्छाया।
अमावास्या पूर्णिमा परिवत्तों यावता कालेन भवति सकाल विशेषश्चान्द्रमासः एकस्मिन् चान्द्रमासेऽमावास्या पूर्णिमयोरेकैकयोरेव सद्भावात् । तस्मिंश्च चान्द्रमासे कियन्ति रात्रिन्दिवानि भवन्ति ! इत्यत्राह-एकस्य चान्द्रमासस्य-एकोनत्रिंशदहोरात्राः, एकस्याहोरात्रस्य च द्वात्रिशद्-द्वाषष्टि
भवन्ति । एकस्मित् चान्द्रसंवत्सरे द्वादश मासा भवन्तीति 'द्वादर्शभि ण्यन्ते, जातानि चतुष्पञ्चाशदधिकानि त्रीणि शतानि रात्रिन्दिवानि, एकस्य रात्रिन्दिवस्य द्वादश द्वापष्टिभागाः (३५४१३) एतत्परिमाणश्चान्द्रसंवत्मर आयाति । १ । एवं द्वितीयंश्वान्द्रसंवत्सरीऽपि परिभावनीयः ।।
भागाः (२
अथ तृतीयोऽभिवर्द्धितसंवत्सरो व्याख्यायते यस्मिन् संवत्सरेऽधिकमासो भवति सोऽभिः वर्द्धितसंवत्सरः कथ्यते । अस्मिन् संवत्सरे त्रयोदश चान्द्रमासा भवन्ति । तथा .चोक्तम् "तेरस य चंदमासा, एसो अभिवड्डिओ ३ वोद्धव्वो" त्रयोदश च चान्द्रमासाः एषः; अभिवर्द्धितस्तु बोद्धव्यः, इतिच्छाया । अथ चैकचान्द्रमासाहोरात्रसंख्या त्रयोदशभिर्गुणनीया. भविष्यति, सा च संख्या-एकोनत्रिदशदहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागाः (२ ३२) इतिपूर्व प्रदर्शितमेव, अस्य राशेस्त्रयोदशभिर्गुणने जातानि त्र्यशीत्यधिकानि त्रिशताहो
रात्राणि, एकस्याहोरात्रस्य च चतुश्चत्वारिशद् द्वाषष्टिभागाः (३८३१४ । एतावदहोरात्रपरिमाणोऽभिवर्द्धितसंवत्सरो निप्पद्यते ३ । एवं चतुर्थपञ्चमयोश्चान्द्राभिवद्धितयोरपि संवत्सरयोरहोरा