________________
चन्द्रशातिप्रकाशिकाटीका प्रा० १ सू० १
मुहर्त्तवृद्धयपवृद्धिनिरूपणम् १५
-
-
-
मूलप्रामृतान्तरप्रामृत-प्रतिपत्तीनां काष्ठकमिदम्मूलप्राभृत- अन्तरप्राभूत | प्रतिपत्ति- || मूलप्रामृत- अन्तरप्रामृत-1 प्रतिपत्ति
संख्या
क्रमाद्दाः
सख्या
क्रमाद्वाः
संख्या
संख्या
१
२९
११
.
२
१२
१२
.
.
२०
-
-
-
६
२५
२०
1०1०1०1०।
। १७
।
२५
८
| २५
९
१२
-
-
। २०
४
१२६ १० । २२ । १०
पूर्व मूलप्रामृतान्तरप्रामृत-तदन्तर्गतप्रतिपत्तिसंन्या, तदधिकाराश्चाभिहिताः । साम्प्रतं प्रथमप्रामृतस्य प्रथमेऽन्तरप्रामृते यदुक्तम् 'वुडढो-चुड्ढी मुहुत्ताणं' इति तदेव विवेचयितुं प्रथम सूत्रमाह 'तेणं कालेणं' इत्यादि ।
मूलम्-तेणं कालेणं तेणं समएण मिहिला णामं णयरी होत्था, वण्णओ। तीसे गं मिहिलाए णयरीए पहिया उत्तरपुरस्थिमे दिसीमाए एत्थ णं मणिभद्दे णाम चेइए होत्था चिराईए वण्णओ। तीसे ण मिहिलाए णयरीए जियसत्तणामं राया, धारणी देवी, क्ण्णओ। तेणं कालेण तेणं समएणं सामी समोसढे, परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया जाव राया जामेव दिसि पाउन्भूए तामेव दिसि पडिगए । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेहे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्ते सत्तुस्सेहे जाव पज्जुवासमाणे एवं वयासी-ता कहं ते मुहुत्ताणं वुड्ढोवुड्ढी य आहिएत्ति वएज्जा 'गोयमा'! ता अट्ट एगृणवीसे मुहुत्तसयाइं सत्तावीसं च सत्तसद्विभागा मुहुत्तस्स आहिएत्ति वएज्जा ॥ सू० १॥
छाया-तस्मिन् काले तस्मिन् समये मिथिलानाम नगरी आसीत् , वर्णकः । तस्याः खलु मिथिलाया नगर्या वहिः उत्तरपौरस्त्ये दिग्भागे, अत्र खलु मणिभद्र नाम चैत्यमासीत् चिरातीतं वर्णकः । तस्यां खलु मिथिलायां नगर्या जितशत्रुर्नाम राजा, धारणी देवी वर्णकः । तस्मिन् काले तस्मिन् समये स्वामी समवसृतः परिषत् निर्गता, धर्मः कथितः, परिषत् प्रतिगता, यावत् राजा यामेव दिशं (आश्रित्य) प्रादुर्भूतः तामेव