SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३३४ चन्द्रप्राप्तिसूत्रे 'पमहपि' प्रमर्दमपि 'जोयं जोएंति' योगं युक्तः 'ता ओय' ने हे नक्षत्रे सव्ववाहिरे मंडले सर्व बाह्यमण्डलव्यस्थित 'जोयं जोएमु वा' योगमयुक्ताम् वा योगमकुरुतां 'जोएति वा' युद्क्तो वा योगं कुरुतः 'जोएग्संति वा' योध्यतो योगं करिष्यत वा । अत्रेयं भावना एते पूर्वापाढा उत्तरापाढ़ा चंति है अपि आपाढे प्रत्येकं चतुस्तार, उक्तच्च पूर्व अस्यैव नवमे प्रामृते-नक्षत्रतारा संख्याप्रकरण-'पुब्बासाढा चउत्तारे, उत्तरासाहा चउत्तार' इति, तत्र द्वे द्वे तारे सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तर भवतः, द्वं द्वे च बहिर्भवतः । तत्र ये द्वे द्वे तारे बहिर्भवतस्ते चन्द्रस्य पञ्चदशेऽपि मण्डलं चार चरनस्तदा ते दक्षिणदिग्व्यवस्थिते स्तः, ततस्तदपेक्षया "दाहिणेण वि" इति दक्षिणेऽपि योगं युक्तः, इत्युक्तम् । तथा ये द्वे द्वे नारे अभ्यन्नर स्न, तयोर्मध्येन नियमतश्चन्द्रो गच्छतीति, यतोहि-यटा पूर्वापाढोत्तरापाढाभ्यां सह चन्द्रो योगं समुपैति तदाऽभ्यन्तरतारकाणांमध्यतो गच्छतीति नियमः । तदपेक्षया “पमईपि" इति प्रमर्दमपि योगं इति कथ्यते ॥४॥ __तथा-'तत्व' तत्र-अष्टाविशति नक्षत्रेषु 'जतं णक्खत्त' यत्तन्नक्षत्रं 'जणं' यत् खल 'सया' सदा सर्वकालं 'पमह जायं' प्रमदं योग मध्यतो गमनरूपं योग 'जोएई' युनक्ति 'सा ण एका जेट्ठा' सा खलु एका ज्येष्ठा तत् खलु एकं ज्येष्ठानक्षत्रमिति भावः ।।सूत्र १॥ तदेवमुक्ता मण्डलगत्या परिभ्रमणरूपश्चन्द्रमार्गाः, साम्प्रतं मण्डलरूपान् चन्द्रमार्गान् तदन्तराणि सूर्यमार्गाश्चाभिधातुमाह-'ता कइ णं ते चंदमंडला' इत्यादि । मूलम्-ता कइणं ते चंदमंडला आहिएति वएज्जा, ता पण्णरय चंदमंडला आहिएति वएज्जा । एएसिणं पण्णरसण्डं चंद्रमण्डलाणं अत्थि चंदमंडला जे णं सया णक्खत्तेहिं अविरहिया, १, अस्थि चंदभंडला जे णं सया णक्खत्तेहिं विरहिया २, । अस्थि चंदमंडला जे णं रविससि णक्खत्ताण सामण्णा भवंति ३। अस्थि चंदमंडला जे णं सयाआइच्चेहिं विरहिया ।४ ता एएसिणं पग्णरसह चंदमंडलाणं कयरे चंदमंडला जे णं सया णक्खत्तेहिं अविरहिया जाच कयरे चंदमंडला जे णं सया आइच्चेहिं विरहिया १ ता एएसि णं पण्णरसहं चंदमंडलाणं तस्य जे ते चंदमंडला जेणं सया णक्खत्तेहि अविरहिया ते ण अट्ट, तं जहा पढमे चंदमंडले, १' तइए चंदमंडले, छठे चंदमंडले ३, सत्तमे चंदमंडले ४, अट्ठये चंदमंडले ५, इसमे चंदमंडले ६, एगारसे चंदमंडले ७, पण्णरसमे चंदमंडले ८, । तत्थ जे ते चदमंडला जे णं सया णक्खत्तेहिं विरहिया ते णं सत्त, तंजहा-बीए चंदमंडले १, चउत्थे चंदमंडले २, पंचमे चंदमंडळे ३, नवमे चंदमंडले ४, वारसमे चंदमंडले ५, तेरसमे चटमंडले ६, चउसमे चंदमंडले ७, । तत्य जेते चंदमंडले जे णं ससिरविणक्खत्तागं समाणा भवंति ते णं चत्तारि तं जहापढमे चंदमंडले १, वीए चदमंडले २, इक्कारसमे चदमंडले ३, पण्णरसमे
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy