SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३२८ चन्द्रप्राप्तिसूत्रे नि तव्येति । उपसंहरन्नाह-एवंतु' इत्यादि, 'एवंतु' अनेन पूर्वोक्तप्रकारेण 'पोरिसीए' पौरुप्या: 'बुट्टिखया' वृद्धिक्षयौ होति' भवतः, इति तौ वृद्धिक्षयौ 'नायव्या' ज्ञातव्यौ ॥७॥ अथायनस्याद्यतः कति दिवसा गता इति पौरुषी प्रमाणमधिकृत्य प्रदर्शयन्नाहे-'वुढिवा' इत्यादि, 'बुड्ढीवा हाणी वा' वृद्धिर्वा हानि, 'जावइया पोरिसीए दिहाउ' यावती पौरुण्या दृष्टा तु, 'तत्तो' तत्तः तस्सकागात्-'दिवसगएणं' दिवसगतेन दिवमानां गमनेन 'जं लद्धं' यल्लब्धं प्राप्त दिवसप्रमाणं 'तं खु' तत् खल्लु 'अयणगयं' अयनगतं तावत्परिमितमयनं गतमित्यवधार्यम् । अस्या गाथाया अयं गावः-ईप्सितदिने 'अद्य अयनस्य कतिदिवसा व्यतीता' इति ज्ञातुमिच्छेत् तदा तदीप्सितदिने यदि दक्षिणायनं भवेत् तदा तस्मिन् दिवसे यावन्तः पादाः अगलसहिताः पौरुप्या वर्धिता भवेयुस्तान् प्रतितिथि एकत्रिंगदागचतुष्टयवृद्धिक्रमेण तिथीगणयेत् यावत्यस्तिथयो लभ्यन्ते यावन्तो दिवसान अयनस्य जानीयात् यत् दक्षिणायनस्य' इयन्तो दिवसा गता इति । एवमेव उत्तरायणे हानिमाश्रित्य दिवसा गणनीया इति ||८|| तदेवमक्षरार्थमाश्रित्य करणगाथानां व्याख्यानं कृतम्' साम्प्रतमुदाहरणं प्रदर्श्यते-यदि दक्षिणायने पदद्वयस्योपरि चत्वारि अङ्गुलानि यस्मिन् दिवसे पौरुप्या' लभ्यन्ते तदा कोऽपि पृच्छतिअद्य दक्षिणायनस्य कति तिथयो गता? इति प्रश्ने शृणु-अत्र त्रैराशिककर्मावतारो यथा-यदि अङ्गुलस्य चतुभिरेकत्रिशद्भागैरेका तिथि र्लभ्यते ततश्चतुर्भिरड्गुलैः कति तिथयो लभ्यन्तेः' इति प्रश्ने राशित्रयस्थापना क्रियते-/एकत्रिगद्भागा तिथिः मडगुलानि। .. "7 -४-१- १ "अत्रान्त्यो राशिरड्गुलरूपः, मा अस्यकत्रिंशदागकरणार्थमेकत्रिशता गुण्यते जातं चतुर्विशत्यधिकमेकशतम् (१२४) अनेन मध्योराशि रेककरूपो गुण्यते जातं नदेव चतुर्विशत्यधिकं गतम् १२४ । अस्य चतुष्करूपेणादि रागिना भागो ह्रियते लब्धा एकत्रिंशत्संख्येति । एतास्तिथयो ज्ञातव्याः, तेन आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ पौरुप्यां चतुरड्गुला वृद्धि रिति दक्षिणायनस्य अद्यैकत्रिंशदिनानि गतानिति पग्भिावनीयमिति । एवमुत्तरायणे पदचतुष्टया दष्टाङ्गुलानि होनानि पौरुष्या 'यस्मिन् दिने लभ्यन्ते तदा कोऽपि पृच्छति-अद्य उत्तरायणस्य कतितिथयो गता. १ इति प्रश्ने शृणु-अत्रापि राशिक क्रियते, यथा-यदि अगुलस्य चतुर्मिरेकत्रिंगद्गागरेका। तिथिर्लभ्यते तदाऽष्टभिरगुहीनः कनितिथयो लभ्यन्ते । इति राशियरथापना क्रियते ... एक त्रिशदागाः। तिथिः। अङ्गुलानि।... अत्राप्यन्त्यो राशिरेकत्रिशद्गागकरणार्थमेकत्रिंशता गुण्यने-जाते अष्टचत्वारिंशदधिके द्वे शते -(२५८) अनेन राशिना मन्यो राशिरेकक यथा--
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy