________________
३२६
चन्द्रप्रक्षप्तिसूत्रे एकस्मिन् युगे अधिकमासद्विकयुक्तत्वेन द्वापष्टिमासा (६२) भवन्ति, एकस्मिन्मासे च पूर्णिमाऽमावास्यारूपं पर्वद्वयं भवति ततो द्वापष्टि द्वाभ्यां गुण्यते- जातं चतुर्विंशत्यधिकमेकं शतम् (१२४) । ततश्चतुर्विंगत्यधिकशतसंख्यकानि. पर्वाणि पर्वपादेन पर्वचतुर्थी शेन एकत्रिंशद्रूपेण विभज्यन्ते तेपा भागो हियते इत्यर्थः । हूते च भागे 'जं लद्धं' यल्लब्धं या संख्या चतुष्करूपा लभ्यते तत्परिमितानि 'अंगुलाई' अड्गुलानि च चत्वार्यड्लानि चकारादड्गुलांशाश्च 'पोरिसीए' पौरुण्याः 'खयवुड्ढी' क्षयवृद्धी ज्ञातव्ये भागलब्धसंख्यापरिमितानि चत्वार्यगुलानि पौरुण्याः पदध्रुवराशेः क्षयत्वेन उत्तरायणे, तथा पदध्रुवराशेरुपरि वृद्धित्वेन च दक्षिणायने ज्ञातव्यानोति ।।३।। एतदेवाने चतुर्थगाथाव्याख्यायां प्रदर्शयिष्यते ।
अथ एवम्भूतस्य गुणकारस्य तथा भागहारस्य कथमुत्पत्तिः । इति तदुत्पत्तिः प्रदातेयदि पडशीत्यधिकेन तिथिशतेन चतुर्विंशत्यड्गुलानि उत्तरायणे क्षयत्वेन दक्षिणायने च वृद्धित्वेन प्राप्यन्ते तदा एकस्यां तिथौ अड्गुलानां किं प्रमाणः क्षयः किं प्रमाणा च वृद्धि भवेत् ? इति प्रश्ने तत्प्रकार-२ माह अत्र राशित्रयं जातम् तत्स्थापना यथा--
तिथिषु । अगुलानि । दिवसे । का हानिर्वृद्वि | अब अन्त्येन एककरूपेण राशिना मध्यमश्च
|१८६।२४ ।१ ।का हानाद्ववा | अत्र अन्त्येन एककरूपेण गशिना मध्यातुर्विंशतिरूपो राशिगुण्यते, एकेन गुणने च एतावानेव जातश्चतुर्विंशतिसंख्यकः २४, "एकेनगुणितं तदेव भवति' इति वचनात् , ततः अस्य चतुर्विंशतिरूपस्य राशेः आयेन पडशीत्यधिकशतरूपेण राशिना भागो हियते, भाज्यराशेश्चतुर्विशितिरूपस्योपरितनस्य स्तोकत्वे षडशीत्यधिकशतरूपभाजकराशिना भागो न हियते (२४) । ततो भागहाराभावे भाज्य-भाज्यकराश्यो पटकेनापर्तना क्रियते, पट्केन भागो ह्रियते इत्यर्थः ततो जात उपरितनो भाज्यराशिश्चतुष्करूपः अधस्तनो भाजक राशिश्च एकत्रिशत् ()। ततो लब्धा एकैकस्यां तिथौ चत्वार एकत्रिशभागाः ( ) क्षयत्वेन वृद्वित्वेन वेति तदेवमुक्त उपरितनो राशिर्गुणकारः अधस्तनश्च भागहार इति गुणाकार भााहारयोरुत्पत्तिरिति । अत्र सूत्रे आपाढमासस्य चरमदिवसे आपाढपूर्णिमायां द्विपदा पौरुपी भवतीत्युक्तम् । तत आरभ्य दक्षिणायनत्वेन प्रतितिथौ चतुरेकत्रिंशभाग ( ) वृद्विक्रमेण श्रावणपूर्णिमायां चतुरगुलाधिका द्विपदा पौरुषी भवति । एव प्रतिमास चतुरगुलवृद्विक्रमेण पोपपूर्णिमायां चतुष्पदा पौरुषी भवति । तत उत्तरायण