________________
चन्द्रप्रशतिसूत्रे
अत्र निश्चयतः पौरुपी प्रमाणप्रतिपादिका अन्यत्रोक्ता अष्टौ करणगाथाः 'पव्वे' इत्यादि
प्रदर्यन्ते—
३२४
पचे पण्णरसगुणे, तिहि सहिए पोरिसीए आणयणे । छन्दसीइसयविभत्ते, जं लद्धं तं वियाणाहि ॥१॥ जड़ होइ विसमलं, दक्खिणमयणं ठविज्जनायव्वं । अह व समं लडं, नायव्वं उत्तरं : अयणं ॥ २ ॥ अयणगए निहिरासी चउग्गुणे पव्वपाय भयव्वं । जं गुलाणि खयबुढी पोरिसीए य ॥३॥ दक्खिणबुड्ढी दुपया, अंगुलया णं तु होइ नायव्वा । उत्तर अयणे हाणी, कायन्त्रा चउहि पाएहिं ॥४॥ सावण बहुल पडिवया, दुपया पुण पोरिसी धुवाहोड़ | चत्तारि अंगुलाई, मासेणं वड्ए तत्तो ||५|| ढक्कत्ती भागा, तिहिए पुण अंगुलस्स चत्तारि । दक्खिणणे चुट्टी, जाव. उ चत्तारि उ पयाई || ६ || उत्तर अयणे हाणी, चउहिं पायाहिं जाव दो पाया । एवं तु पोरिसीए, चुहढि - खया हुंति नायव्वा ॥ ७॥ geet वा हाणी वा, जावइया पोरिसीए दिट्ठा उ । तत्तो दिवगणं, जं लद्धं तु तु अयणगयं ॥८॥ इति । छाया - पर्व पञ्चदशगुणं, तिथिसहितं पौरुष्या आनयने ।
पडगनिशनविभक्तं यल्लब्धं तद् विजानीहि ॥ १ ॥
यदि भवनि विषम ब्धं दक्षिणमयनं स्थापयेत ज्ञातव्यम् । अथ भवति समं धं ज्ञातव्यम् उत्तरम् अयनम् ॥२॥ अयनगत. निथि राशि;, चतुर्गुणः पर्वपाद भक्तव्यम् |
यह धम् (यानि धानि) अड्गुलानि, क्षयवृद्विपौरुप्याश्च ॥३॥ दक्षिणे वृद्विः द्विपक्ष, चतुरङ्गुलकाना तु भवति ज्ञातव्या । उत्तर हानि कर्त्तव्या चतुर्भिः पाढे ||४||
"
श्रावण बहुल प्रतिपदि विपदा पुनः पौरुपी वा भवति । चत्वारि अद्गुल, गामेन वर्धनं नत्तः (तस्मात् ) ||५|| एदि भागाः तिष्याः पुनः अगम्य चत्वारः । दक्षिने अपने वृद्भिः यावनु चवारि तु पदानि ॥६॥
''