________________
AN
३२० • व्याख्या-गौतमः पृच्छति 'ना फहं ते णेया' अनि । 'ना' नादन ‘फर कथं केन प्रकारेण 'ते' त्वया 'णेया' नेता स्वस्याऽग्तगयनेनाहोगपग्मिगाएको नहररूपी ना नायकः 'आहिए' माख्यातः ! 'तिवएज्जा' इति वदेत वदनु कथयनु है भगवन् ! नदेव प्रनयन्नाह'ता वासाणं' इत्यादि । 'ता' तावत 'बासाणं' वर्षाणां वामनु गम्बन्मिनां नी मामानां श्रावण-भाद्रपदा-ऽऽश्विन-कार्तिकरपाणा गये 'पदम' प्रधगम - आदि 'मागं'धापण अणं 'कइ' कति कियत्संख्यकानि 'णवखत्ता' नक्षत्राणि 'गति' नन्ति बन्यानगमनपूर्वकमदोगनपरिसमापकतया गमयन्ति । एवं गौतगेन प्रम्ने प्ते भगवानाद,--'ना चचार्ग' रत्यादि, 'ता' तावत् 'चत्तारि णक्सत्ता' चत्वारि नक्षत्राणि 'गनि' मेण नयन्नि नान्यत्र दशेयनि-नं जहा, इत्यादि तंजा-तद्यथा-तानीमानि--'उत्तगसाहा' उत्तगपाढा ?, 'अभिई' भनिन २ 'मवणी' श्रवणः ३, धणिहा धनिष्टा ४ वेति । तर 'उत्तरामाटा' उनरापादान 'चाष्टम' चतुर्दश मासस्यादिमान् चतुर्दश संख्यकान्, 'अहोरत्ते' अहोराधान गरिन्दियानि 'इ' नयन म्यस्याऽस्तगमनेनाहोरात्रपरिसमापकतया गमयति १ । नधा नपश्चात् नतुर्दशाहोगमानन्तरं 'अभिई' अभिजिन्नक्षत्रं 'सत्त अहोरत्ते' सप्ताहोरात्रान् पादशाहोगवादारभ्य एफविंशतितमाहो. रात्रपर्यन्तं 'णेई' नयति स्वयमस्त प्राप्याहोरात्रपरिसगाएकनया गमयनि २॥ तदनन्तरं 'गवणों' श्रवणः श्रवणनक्षत्रं 'अअहोरत्ते' अष्टाहोरात्रान्-द्वावियनितमाहोगवादारभ्य एकोनविंगतमाहो. रात्रपर्यन्तं 'णेई' नयति । एवं सर्वसंकलनया गता श्रावणमासस्यकोनरिंशदहोगमाः तदनन्तरं शेषम् 'एग अहोरत्त' एकमहोरात्रत्रिंगत्तमं 'धणिहा' धनिष्टानसत्रं 'णेई' नयति स्व‘स्याऽस्तगमनेनैकाहोरात्रपरिसमापनपूर्वकं माससमापफतया श्रावणं मासं परिसमापयति । एवं चत्वारि नक्षत्राणि श्रावणमासपरिसमापकानि सन्तीति । अथ सूर्यपरावर्तनमाह-तंसिचणं' इत्यादि, 'तंसि च णं' तस्मिन उत्तरापाढादिनक्षत्रचतुष्टयेन परिसमाप्यमाने 'मासंमि' मासे श्रावणे मासे 'चउरंगुलाए पोरसीए' चतुरगुलया चतुर-गुलाधिया पौरुप्या पुरुष प्रमाणया, 'छायाए' छायया 'मरिए' सूर्यः 'अणुपरियट्टइ' 'गनुपरावर्त्तते, 'मनु' इति प्रतिदिवस परावर्तते पृथग भवति । अत्रेदं बोध्यम्-श्रावणमासे प्रथमाहोराबादारन्य प्रति दिवसमन्यांन्यमण्डलसक्रमणेन यथा तस्य श्रावणमासस्यान्तिमे दिवसे तथा कथञ्चनापि द्वे पदे चत्वारि अड्गुलानि पौरुपी भवेदित्येवं क्रमेण सूर्यस्य सक्रमणं भवति, तदेव दर्शयति-तस्स गं' इत्यादि, 'तस्स गं. मासस्स' तस्य स्खल श्रावणस्य मासस्य 'चरमे दिवसे' चरमे दिवसे अन्तिमे दिने 'दोपयाई'? द्वे पदे--'चत्तारि अंगुलाणि' चत्वारि अगुलानि चतुरद्गुलाधिक द्विपदप्रमिता 'पोरिसी भवई' पौरुपी भवति ॥१॥ " । अथ वर्षाणां द्वितीयं मासं प्रदर्शयति-ता वासाणं दोच्चं' इत्यादि । 'ता' तावत्' 'वासाणं' 'वर्षाणां वरात्रस्य वामतोरित्यर्थः 'दोच्चं मासं' द्वितीयं, मासं भाद्रपदलक्षण 'कइ णक्खचा: