SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ८ सू०१ नक्षत्रसंस्थाननिरूपणम् ३११ छाया तावत् कथं ते नक्षत्रसंस्थितिः आख्याता ? इति वदेत् । तावत् एतेषां खलु अष्टाविंशतेः नक्षत्राणां अभिजित् खलु नक्षत्रं किं संस्थितं प्रज्ञप्तम् ? । गौतम ! गोशीविलिसस्थित प्रज्ञप्तम १। श्रमणो नक्षत्रं किं संस्थित प्रज्ञप्तम् ? काहार (कावड) संस्थित प्रज्ञप्तम् । धनिष्ठा नक्षत्रं किं संस्थित प्रज्ञप्तम् ? शकुनि प्रलीनक (पक्षिपञ्जर) संस्थित प्राप्तम् ३॥ शतभिपग् नक्षत्रं किं संस्थित प्राप्तम् ? पुष्पोपचारसंस्थितं प्रशप्तम् ४। पूर्वा प्रोग्यपदानक्षत्रम् उत्तरा प्रोष्टपदा नक्षत्रं च किं संस्थित प्राप्तम् ? अपार्धचापी संस्थित प्रज्ञप्तम् ५। रेवती नक्षत्र कि संस्थितं प्रशप्तम् नौका संस्थितं प्रक्षप्तम् ७ अश्विनी नक्षनं किं संस्थितं प्रज्ञप्तम् ? अश्वस्कन्धसंस्थित प्रज्ञप्तम् । भरणीनक्षत्र 'कि संस्थित प्रनतम् ? भगवंस्थित प्रामम् । कृत्तिका नक्षत्रं कि संस्थितं प्रज्ञप्तम् ? क्षुरगृहसंस्थितं प्राप्तम् १०। रोहिणी नक्षत्रं किं संस्थितं प्रशप्तम् ? शकटोद्धि संस्थितं प्राप्तम् १२॥ मृगशिरोनक्षत्रं किं संस्थित प्रजप्तम् ? मृगशीर्षावलिसंस्थितं प्रधप्तम् १२। आर्द्रा नक्षत्र कि संस्थित प्राप्तम् १ रुधिरविन्दुसंस्थितं प्राप्तम् १३॥ पुनर्वसुनक्षत्रं किं संस्थितं प्रशप्तम् ? तुला संस्थितं प्रशप्तम् १४॥ पुण्यो नक्षत्रं किं संस्थितं प्रज्ञप्तम् ? . वर्धमान संस्थित प्रनतम् १५५ अश्लेपानक्षत्रं किं संस्थित प्रनतम् ? पताका संरिथतं प्रज्ञप्तसू१६ मधानक्षनं कि संस्थित प्राप्तम् । प्राकार संस्थित प्रज्ञप्तम् १७ पूर्वाफाल्गुनी नक्षत्र, कि संस्थितं प्रज्ञप्तम् ? अर्धपल्यङ्कसंस्थित प्रज्ञप्तम् १८1 एवम्-उत्तराफाल्गुन्यपि १९| हस्तो नक्षत्रं किं संस्थितं प्राप्तम् ? हस्तसंस्थित प्राप्तम् २०॥ चित्रानक्षत्रं किं संस्थित प्रज्ञतम् ? मधु (महुडो) पुष्पसंस्थित प्राप्तम् २१। स्वाति नक्षत्र कि संस्थित प्रजप्तम् ? कीलक संस्थित प्रज्ञप्तम् २२॥ विशाखा नक्षत्रं किं ,संस्थित प्राप्तम् ? दामनी (पशुवन्धनरज्जु) संस्थित प्राप्तम् २३॥ अनुराधा नक्षत्र कि संस्थित प्रज्ञप्तम् ? एकावलि (हार) संस्थितं प्रशप्तम् २५॥ ज्येष्ठा नक्षत्रं किं स्थित प्रज्ञप्तम् ? गजदन्तसस्थितं प्रज्ञप्तम् २५। मूलोनक्षत्रं किं संस्थितं प्रज्ञप्तम् ? वृश्चिकलागूल (वृश्चिकपुच्छ) संस्थितं प्रज्ञप्तम् २६ । पूर्वापाढानक्षत्रं कि संस्थितं प्रशप्तम् ? गजविक्रम (गजपादन्याससंस्थितं प्रक्षप्तम् २७ । उत्तरापाढानक्षत्रं किं संस्थितं प्रशतम् ? सिंहनिपीदिका (सिंहोपवेशन) संस्थितं प्रज्ञप्तम् २८ ॥ सू० १॥ .: दशमस्य प्राभृतस्याप्टमं प्राभृतप्राभृतं समाप्तम् १० व्याख्या-'ता कहते नक्खत्तसंठिई' इत्यादि । गौतमः पृच्छति-'ता' तावत् 'कह' कथं केन प्रकारेण'ते' त्वया 'णक्खत्त संठिई' नक्षत्रसस्थितिः नक्षत्राणां सस्थितिः संस्थानम् आकार इति नक्षत्रसस्थितिः नक्षत्राकृतिः 'आहिया' आख्याता कथिता 'त्ति इति 'वएज्जा' वदेत् वदतु कथयतु हे भगवन् ! तदेव प्रतिनक्षत्र विषये गौतम प्रश्न-भगवदुत्तरप्रतिपादकानि सूत्राण्याह 'ता एएसिणं'' इत्यादि । 'ता' तावत्-एएसिणं, एतपां शास्त्रप्रसिद्धानामभिजिदादीनां . 'अहावीसाए' अष्टाविशनेः अष्टाविंशतसत्यकानां 'णक्खत्ताणं' नक्षत्राणां मन्ये यत् 'अभीई ण णक्खत्ते' अभिजित् खलु नक्षत्रं 'किं संठिए' किं सस्थितं कीदृगाकारसयुक्तं 'पण्णत्वं प्रज्ञप्तम् हे भगवन्' अभिजिन्नक्षत्रस्य कीदृश आकारो वर्तते ? इति गौतमस्य प्रश्नः । भगवानाह-हे गौतम ! अष्टा विंशतिनक्षत्राणां मध्ये यद् अभिजिनक्षत्रं :प्रथम वर्त्तते तत् 'गोसीसांवलिसंठियं' गोशीविलि FHHHTHHTHHTH
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy