________________
३१०
।
.
MuN
som wwwwww................................
• चन्द्रप्राप्तिसूत्रे दशमस्य ग्रामृतस्याप्टमं प्राभृतप्राभृतम् । तदेवं व्याख्यात दशग्रय प्राभृतस्य सप्तमं प्रामृतप्रामृतम्, अथाष्टमं व्याख्यायते, नस्य चायमभिसम्बन्ध -पूर्वप्रामृते पूर्णिमाऽवास्यानां परस्परं नक्षत्रैः मह सयोगरूप. सनिपात प्रदर्शित अथ त प्ररतावादत्र नक्षत्राणां सस्थानं प्रदर्श्यते-'ता कह तं नक्खत्त संठिई' इत्यादि ।
मूलम्-ता कहं ते नक्खत्तसटिई आहिए ? ति वएज्जा । ता एएसिणं अट्ठावीसाए णवत्ताणं अभिई ण णयखत्ते किं संठिए पण्णत्ते ? गोयमा ! गोसीसावलिसंठिए पण्णाने १ । सवणे णवसन्ते कि सठिए पण्णत्ते ?, काहार संठिए पण्णत्ते २ धणिहा णनखत्ते कि संठिए एण्णत्ते ? सउणिपलीणगसंठिए .पण्णत्ते ३ । सयभिसया णक्खत्ते किं सठिए पप्णत्ते ? पुप्फोवयारसंठिए पण्णत्ते ४ । पुच्चापोहचया णक्खत्ते उत्तरभवया णवखत्ते य किं संठिए पष्णते ? अवहढवावी संठिए पण्णत्ते ५।६। रेवईणक्खत्ते कि संठिए पण्णत्ते ? णावासंठिए पण्णत्ते ७ । अस्सिणी णक्खत्ते किं संठिए पण्णत्ते ? आसखंघसंठिए पण्णत्ते ८ । भरणीणक्वत्ते किं संठिए पण्णत्ते भगसंठिए पण्णत्ते ९ । कत्तिया णक्खत्ते कि संठिए पण्णत्ते ? छुरघरसंठिए पण्णत्ते १०। रोहिणीणक्खत्ते किं संठिए पण्णत्ते ? सगडद्धिसंठिए पण्णत्ते ११ । मिगसिराणक्खत्ते कि संठिए पण्णत्ते ? मिगसीसावलिसंठिए पण्णत्त १२ । अहाणक्खत्ते किं संठिए पण्णत्ते ! रुधिरविंदुसंठिए पण्णत्ते १३ । पुणव्वसुणक्खत्ते कि संठिए पण्णत्ते १ तुला संठिए पण्णत्ते, १४ । पुस्से णक्खत्ते किं संठिए पण्णत्ते ? वद्धमाणसंठिए पण्णत्ते १५ । अस्सेसा णक्यत्ते कि संठिए पण्णत्ते ? पडागरांठिए पण्णत्ते १६ । महाणक्खत्ते कि संठिए पण्णत्ते पागारसंठिए पण्णत्ते १७ । पुयाफग्गुणीणक्खत्ते किं संठिए पण्णत्ते ! अद्धपलियंकसंठिए 'पण्णत्ते १८ । एवं उत्तराफग्गुणी वि १९ । हत्थे णक्खत्ते किं संठिए पण्णत्ते हत्थसंठिए पण्णत्ते २० । चित्ताणक्खत्ते किं संठिए पण्णत्ते ! मुहफुल्लसंठिए पण्णत्ते २१ । साइणक्खत्ते किं संठिए पण्णत्ते ! खीलगसंठिए' पण्णत्त २२ । विसाहा' णक्खत्ते किं संठिए पण्णत्ते ? दामणिसंठिए पण्णत्ते २३ । अणुराहा णक्खत्ते कि संठिए पण्णते ? एगावलिसंठिए पण्णत्ते २४ । जेहाणक्खत्ते किं संठिए पण्णत्ते गयदंतसंठिए पण्णते २५ । मूलेणखत्ते कि संठिए पण्णत्ते ? बिच्छुय लंगूल संठिए पण्णते २६ । पुन्चासाढाणक्खत्ते किं संठिए पण्णत्ते ? गयविक्कमसंठिए पण्णत्ते २७ उत्तरासाढाणक्रयत्ते कि संठिए पण्णत्ते ? सीमिसीइया संठिए पण्णत्ते ॥ सू०१॥
"दसमस्स पाहुडस्स अट्टमं पाठुङपाहुडं समत्तं ॥१०॥ ८॥ .
? तुला
१५ । अस्सेसा पणते पागारसंहित