SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ४७१४५ २३६ चन्द्रप्राप्तिसूत्रे पदीममावास्यां त्रिंगन्मुहूर्तात्मक मघानक्षत्रं चतुर्वि गतौ मुहर्तपु. एकस्य च मुहर्तस्य सप्तचत्वारिंशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य पञ्चाशति सप्तपष्टि भागेषु (२४ व्यतीतेपु परिपूरयति ॥५॥ अथाश्विनीममावास्यां प्रदर्शयति--- 'आसोई' इत्यादि, 'आसोई दो' आश्विनीम् आश्विनमासभाविनीममावास्या द्वे नक्षत्रे तद्यथा 'हत्थो चित्ता य' हस्तश्चित्रा चेति नक्षत्रद्वयं युनक्ति योगं कृत्वा समापयति । इदमपि व्यवहारत एव कथ्यते, निश्चयतस्तु तृतीयमुत्तराफाल्गुनीनक्षत्रमप्याश्विनीममावास्यां परिसमापयतीति । तत्र प्रथमामाश्विनीममावास्यां त्रिगन्मुहर्त्तात्मक हस्तनक्षत्रं पञ्चविंशतौ मुहूर्तेपु, एकस्य च मुहूर्त्तस्य एकत्रिंशति द्वापष्ठिभागेषु, एकस्य च द्वापष्टिभागस्य त्रिपु सप्तपष्ठिभागेपु (२५-२६ ) गतेपु १, तथा द्वितीयामाश्विनीममावास्यां पञ्चचत्वारिंशन्मुहूर्तात्मकमुत्तराफाल्गुनीनक्षत्रं चतुश्चत्वारिशति मुहर्तेषु, एकस्य च मुहूर्त्तस्य चतुर्यु द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागम्य पोडशमु मतपष्टिभागेषु (४४ ६) व्यतिक्रान्तेषु २, तथा तृतीयामाश्विनीममावास्या पञ्चचत्वारिंशन्मुहूर्तात्मिकं तदेवोत्तराफाल्गुनीनक्षत्रं सप्तदशसु मुहूर्तेपु, एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशति द्वापष्टिभागेपु, एकस्य द्वापष्टिभागस्य एकोनविंशति सप्तषष्टिभागेषु (१०३९।२९) समाप्तेषु ३, तथा चतुर्थीमाश्विनीममावास्यां त्रिंशन्मुहूर्तात्मकं हस्तनक्षत्रं द्वादशसु मुहुर्तेषु, एकस्य च मुहूर्तस्य सप्तदशसु द्वाप॑ष्टिभागेपु, एकस्य च द्वापष्टिभागस्य त्रिचत्वारिंशति सप्तपष्ठिभागेपु (१२-. ३११३ ७ ५२१५४ ४३) व्यतिक्रान्तेपु ४, तथा पञ्चमीमाश्विनीममावास्यां पञ्चचत्वारिंशन्मुहर्तात्मकमुत्तराफाल्गुनीनक्षत्रं त्रिंशतिमुहूर्तेषु, एकस्य च मुहूर्त्तस्य द्विपञ्चाशति द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तपष्टिभागेपु (३०- चातिक्रान्तेषु परिसमापयति ||५|| . अथ कार्तिकीममावास्यां प्रदर्शयति—'कत्तिई' इत्यादि, 'कत्तिइ' कोर्तिकी कार्तिकमासभाविनीममावास्यां दो 'तं जहा' द्वे नक्षत्रे तद्यथा-'साई विसाहा य' स्वातिविशाखा च एते द्वे नक्षत्रे युक्तः योगं कुरुतः । अत्रापीदं व्यवहारनयेन प्रोक्तम्, निश्चयनयेन तु तृतीयं चित्रा
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy