SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ wwwwwwww Movwwwwwwwwwwwwwwww चन्द्रप्रमप्तिसूत्रे चत्वारिंशद् (४६) द्वापष्टिभागाः-(४४२६६) एतत् पुनर्वसु प्रभुत्युत्तरापाढापर्यन्तं प्रथमं शोधनक पूर्वोक्तात् अमावास्या सख्या गुणितध्रुवराशः (१६५०- - एतावत्परिमितात् शोध्यते, गोधिते च स्थितानि पश्चात् मुहूर्तेभ्यः अष्टोत्तराणि द्वादशशतानि (१२०८) मुहूर्नानाम , ततः पंचविंशत्युत्तरैकशतसंख्यकेभ्यो द्वापष्टिभागेभ्यः पट्चत्वारिंशद् द्वापष्टिभागनां गोधने स्थिताः पश्चात् एकोनागीनिः (७९) द्वापाष्टिभागाः पञ्चविंशतिः (२५) सप्तपष्टिमागाश्च यथा पूर्व तथैव स्थिताः, तथाहि स्थापना (१२०८-१२।३७ । तत एतस्माद राशेः एकोनविंशत्यधिकाष्टशतमुहूत्र्ताः (८१९) एकस्य मुहूर्तस्य चतुर्वि 'शतिर्दापष्टिभागाः (१६) एकस्य च द्वापष्टिभागस्य पट् पष्टिः (६७) सप्तपष्टिभागा. (८१९-२३६६) एतत्परिमित एको नक्षत्रपर्यायः शोध्यते ततः स्थिता पश्चात्-नवाशीत्यधिकत्रिंशतमुहूर्ताः (३८९) एकस्य च मुहूर्तस्य चतुष्पञ्चागद् (५४) द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य पविंशतिः (२६) सप्तपष्टिभागाः (३८९-६३६७) ततः पुनर्नवोत्तरशतन्त्रयमुहूर्ता (३०९), एकस्य च मुहूर्तस्य चतुर्विंशति पिष्टिभागाः (२४), एकस्य च द्वापष्टिभागस्य पट्पष्टिः ६६ सप्तपष्टि भागाः, (३०९-२६६५, एतत्परिमितं करणगाथा सप्तमाष्टमोक्तानाम् अभिजित आरभ्य रोहिणिका पर्यन्ताना नक्षत्राणां शोधनकं शोध्यते, स्थिता पश्चात्-अशीतिर्मुहर्ताः (८०) एकस्य च मुहूर्त्तस्य एकोनत्रिंशद (२९) द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य सप्तविंशतिः (२७) सप्तपष्टिभागाः(८०--- नतः स्त्रिंशन्मुहर्ता अस्माद्राशेमंगशिरसः शोध्यन्ते, स्थिताः पश्चात् पञ्चाशन्मुहूर्ताः (५०) पुनरस्माद्राशे. पञ्चदशमुहूर्ता आर्द्रायाः शोध्यन्ते स्थिता' पश्चात् पञ्चत्रिंशत् (३५) मुहूर्ताः । ततः पञ्चचत्वारिंशन्मुहर्त्तात्मकस्य पुनर्वसु नक्षत्रस्य पञ्चत्रिंशतिमुहूर्तेपु, एकस्य च मुहूर्तस्य एकोनत्रिंशति द्वापष्टिमागेषु एकस्य च द्वाषष्टिभागस्य सप्तपष्टिभागेषु (३५ ) गतेपु तृतीया श्राविष्ठधमावास्या परिसमाप्तिमेति ।३।। ६२/६७ ६२१६७
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy