SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २६६ चन्द्रप्रबप्तिस्त्रे (१२४)। तयोर्गुणकार-छेदराश्योरपवर्त्तना क्रियते ततो गुणकारराशिर्जातः पञ्चदशोत्तराणि नवशतानि (९१५), छेदराशिपिटिर्जातः । ततः पन्च च पञ्चदशोत्तरनवशत (९१५) संख्यया गुण्यप्ते, सातानि पञ्च सप्तत्युत्तराणि पञ्चचत्वारिंशच्छतानि (१५७५), अपवर्तनया लब्धच्छेदराशि पिष्टिरूपः, स सप्तषष्टया गुण्यते, मातानि चतुष्पञ्चाशदधिकानि एकचत्वारिंशच्छतानि (११५४), तथा पुष्यनक्षत्रस्य ये त्रयोविंशतिः सप्तषष्टिभागाः (२३।६७) ये प्राक्तनयुगचर्मपर्वाणि सूर्येण सह योग युञ्जन्ति ते (२३) द्वापष्टया गुण्यन्ते नातानि षविंशत्यधिकानि चतुर्दशशतानि-(२३४६२=१४२६)। एतानि प्राकनात् पञ्चसप्तत्यधिकपञ्चचत्वारिंशच्छतप्रमाणराशेः (१५७५) शोध्यन्ते तिष्ठन्ति शेषतया एकोनपञ्चाशदधिकैकत्रिशच्छतानि (३१४९)। तत एतानि मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातानि सप्तत्यधिकचतुःशतोत्तराणि चतुर्णवति सहनाणि-(३१४९४३०=९४४७०)। एषां चतुष्पञ्चाशदधिकैकचत्वारिंशच्छतरूपेण (४११४) भागो हियते, लब्धा द्वाविंशतिर्मुहूर्ताः शेषरूपेण तिष्ठन्ति द्वयशीत्यधिकानि त्रिशच्छतानि (३०८२) तथा च भागहरणस्थापना--(भाजकाः ४१५४) भाज्याः, ९४ ४७० लब्धाः २२)। अस्य शेषाः ३०८२ शेषाङ्काः द्वयशीत्यधिकत्रिंशच्छतरूपाः (३०८२ द्वापष्टिभागानयनाथ द्वाषष्ट्या, गुण्यन्ते, जातं चतुरशीत्यधिकैकनवतिसहस्रोत्तरं लक्षमेकम् (१९१०८४)। एषां चतुष्पञ्चाशदधिकैकचत्वारिशच्छत (४१५४) रूपेण छेदराशिना भागो हियते, लब्धा षटू चत्वारिंशद् एकस्य मुहर्त्तस्य द्वापष्टि भागा इति समागतं पूर्वोक्तं द्वाविंशतिर्महर्ताः पटू चत्वारिंशश्च द्वापष्टिभागाः- (२२-४६) इति प्रमाणं पुनर्वसुनक्षत्रस्य शोधनकम् । एपा पुनर्वसुनक्षत्रस्य शोधनकोत्पत्तिः ॥ अथ 'चुच्छं' वक्ष्ये' इति प्रतिज्ञया शेषनक्षत्राणां शोधनकान्याह-'वायत्तरं सयं' इत्यादि, 'वायत्तरं सयं' इति-द्वासप्ततं शतं चेति द्वासप्तत्यधिकमेकं शतं 'फग्गुणीण' फाल्गुनीनाम् उत्तरफाल्गुनीनां शोध्यं भवति । अयमाशयः-दासप्तत्यधिकेनैकेन शतेन पुनर्वस्वादीनि उत्तरफाल्गुनी पर्यन्तानि नक्षत्राणि शुद्धचन्तीति । एवमग्रेऽपि भावार्थो वोध्यः । तथा-'वाणउइय वे विसाहामु' इनि, विशाखासु हस्तादारभ्य विशाखापर्यन्तेपु नक्षत्रेषु शोधनकं द्विनवत्यधिकं शतद्वयम् (२९२) 'अई' अथानन्तरम् 'उत्तरासादा' इति-अनुराधात भारभ्योत्तरापाढा पर्यन्तानि पञ्च नक्षत्राणि अधिकृत्य 'सोज्झा' शोध्यानि, कियन्तीत्याह-'चत्तारि य वायाला' चत्वारिंशतानि द्विचत्वारिंगच्च-इनि हिचल्वारिंशदधिकानि चत्वारिंशतानि (४४२) भवन्तीति ॥५॥ 'एयं पुण' इत्यादि 'एयं' एतत् पूर्वप्रदर्शितं पुनः 'सोहणगं' शोधनकं सर्वमपि 'पुणन्चमुस्स'पुनर्वसोः पुनर्वसुसम्बन्धि वर्तत कियदित्याह-'विसटिभागसहियं द्वापष्टिभागसहितं समवसेयम् । तथाहि-यो पुनर्वसु ६२
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy