________________
दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् । तदेवमुक्तं पञ्चमं प्रामृतप्राभृतम् , तत्राष्टाविंशतिनक्षत्राणां कुलादिसंज्ञा प्रदर्शिता । अथ षष्टं प्रामृतप्रामृतं वित्रियते, अत्र द्वादश पूर्णिमाः द्वादश अमावस्या वक्तव्याः स्युः, तत्र पूर्णिमासु कति कति नक्षत्राणि योगं युञ्जन्तीति प्रदीते-'ता कहते पुण्णमासी' इत्यादि ।
मूलम्-ता कहं ते पुण्णमासी आहिया ? ति वएज्जा, तत्य खलु इमाओ वारस पुण्णमासीओ, वारस अमावासाओ, पण्णताओ तं जहा-साविट्ठी १ पोवई २, आसोयी३, कत्तियी ४, मग्गसिरी ५, पोसी ६, माही ७, फग्गुणी ८, चेत्ती ९, वेसाही १०, जेट्ठा मूली ११, आसाठी १२, ता साविढि णं पुण्णमासि कइ णक्खत्ता जोएंति ? ता तिणि णक्खत्ती जोएंति, तं जहा-अभिई १, सवणो २, धणिहा ३ (१) ता पोट्टवईणं पुण्णिमं कइ णवखत्ता जोएंति, ता तिण्णि णक्खत्ता जोएंति, तं जहासयभिसया १, पुब्बापोट्टवया २, उत्तरापोट्टवया ३, (२) ता आसोई णं पुण्णिम कइ णक्खत्ता जोएंति ?, ता दोणि णक्खत्ता जोएंति, तं जहा-रेवई अस्सिणी य (३) ता कत्तिई णं पुण्णिमं कइ णक्खत्ता जोएंति, ता दोणि णक्खत्ता जोएंचि तं जहा-भरणी कत्तिया च(४)।ता मग्गसिरिंणं पुणिमं कह णक्खत्ता ज़ोएंति ? तादोणि णक्खत्ता जोएंति तं जहा रोहिणी मग्गसिरा य (५) । ता पोसिं पुणिमं कइ णक्खत्ता जोएंति ?, ता तिण्णि णक्खत्ता जोएंति तं जहा-अहा १, पुणन्वर २, पुस्सो ३ (६) ता माहिणं पुण्णिम कइ णक्खत्ता जोएंति ?, ता दोणि णक्खत्ता जोएंति, तं जहा-अस्सेसा मघा य (७) ता फग्गुणिं णं पुणिमं कइ णक्खत्ता जोएति ? ता दोन्नि नक्खत्ता जोएंति. तं जहा-पुच्चाफरगुणी उत्तराफग्गुणी य (८) ता चे िणं पुण्णिमं कइ णक्वत्ता जोएति ? ता दोणि णक्खत्ता जोएंति तं जहा-इत्थो चित्ता य (९)। ता वेसाहिणं पुणिमं कइ णक्खत्ता जोएंति ? ता दोणि णक्खत्ता जोएंति' तं जहा - साई बिसाहा य (१०) ता जेहामूछि ण पुणिमं कइ णक्खत्ता जोएंति ? ता तिण्णि णक्खत्ता जोएंति तं जहा-अणुराहा १, जेहा २, मूलो य ३, (११) तावत् आसाहिं णं पुण्णिम कइ णक्खत्ता जोएंति ? ता दो णक्खत्ता जोएंति, तं जहा-पुत्रासादा उत्तरासाढा य (१२) ॥० १॥
छाया तावत् कथं ते पूर्णमास्य आस्याता ? इति वदेत् , तत्र खलु मा द्वादश पूर्णिमास्यः, द्वादश अमावास्याः प्रशताः तद्यथा-श्राविष्टी १, प्रोष्ठपदी २, आश्विनी ३, कार्तिकी ४, मार्गशीर्षी ५, पोपी ६, माघी ७फाल्गुनी ८, चैत्री ९, वैशाखी १०, जेष्ठा मूली ११ आपाढी १२, । तावत् श्राविष्टी खलु पूर्णिमा कति नक्षत्राणि युञ्जन्ति, १, तावत्