SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ - ३ . ६ 50 ३० ३० ११ ३० /अष्टाविंशति नक्षत्राणांभागक्षेत्र-मुहर्तज्ञानार्थ कोष्टकम् नक्षत्रम् भागाः । क्षेत्रम अभिजित् पश्चान्दागम् | समक्षेत्रम साति श्रवणश्य ३0/साति धनिष्ठा पश्चान्दागम समक्षेत्रम ३० ।४ । शतभिषक । नक्तंभागम अपाधक्षेत्रम | १५ |पू पूर्वी भाद्रपदा | पूर्व भागम समक्षेत्रम ३०., उत्तरा भाद्रपदा| उभयभागम् व्यधक्षेत्रम ४५. ७ रेवती पश्चान्दागम समक्षेत्रम रा अधिनी पश्चान्दागम समक्षेत्रम भरणी नतंभागम अपाधक्षेत्रम १५ १० कृत्तिका पूर्व भागम् समक्षेत्रम रोहिणी उभयभागम् | ट्यधक्षेत्रम् ४५ १२ मृगशिरः पश्चान्दागम् समक्षेत्रम १३ आटी, नक्तंभागमा अपाधक्षेत्रम १४ पुनर्वसः उभय भागम् । यधक्षेत्रमा ४५ पुष्यम् पश्चान्दागम | समक्षेत्रम ३० अश्लेषा नक्तंभागम् | अपाधक्षेत्रम | ३० । १७ मघा 'पूर्वभागम् । समक्षेत्रम १८ पूर्वी फाल्गुनी पूर्वभागम | समक्षेत्रमा ३० उत्तरा फाल्गुनी उभयभागम् । द्वयर्धक्षेत्रम| ४५. २० हस्तः पश्चान्दागम् समक्षेत्रम् २१ चित्रा | पश्चान्दागम् । समक्षेत्रम | ३० । स्वातिः नक्तंभागमा अपाधक्षेत्रम १५ विशाखा उभयभागम व्यर्थक्षेत्रम अन्नुराधा पश्चान्दागम् समक्षेत्रम २५ ज्येष्ठा नक्तंभागम् अपाधक्षेत्रम मूलम पूर्व भागम | समक्षेत्रम पूर्वाषाढा पूर्वभागम् । समक्षेत्रम उत्तराषाढा । उभयभागम् । द्वचधक्षेत्रमा ४५ १५ पू १५ १ . ३० - - 14 ابعاد اب یہ ابہام ابهام 1 - - - रिदा - -
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy