________________
चन्द्रातिप्रकाशिका टीका प्रॉ०१०-५ सू०१
योगस्यादिनिरूपणम् २५३ अश्लेषानक्षत्रम् एकां रात्रिमेव चन्द्रेण साधू योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवर्त्य प्रातः रात्र्यनन्तरं प्रभातसमये चन्द्रं मघायै समर्पयति १६। 'मघा जहा पुव्वा फुग्गुणी' मघा यथा पूर्वाफाल्गुनी अग्रे वक्ष्यमाणा तथैव बोध्या, मत्राने 'पुवाफग्गुणी जहा पुव्वाभद्दवया' इति वक्ष्यतेऽतो मघा पूर्वाभाद्रपदावद् विज्ञेयेति विवेकः ।। '' तच्चैवम् – तावत् मघा खल नक्षत्रं पूर्वभागं समक्षेत्रं त्रिंशन्मुहूर्त तत्प्रथमतग प्रातः चन्द्रेण साधं योगं युनक्ति, योगं युक्त्वा ततः पश्चात् दिवससमाप्त्यनन्तरम् अपशं रात्रि यावत् तिष्ठति एवं खलु मघानक्षत्रम् एकं दिवसम् एकां च रात्रि यावत् चन्द्रेण साधू योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति योगम् अनुपरिवर्त्य प्रातः चन्द्र पूर्वाफाल्गुन्यै समर्पयति १७४ 'पुव्वाफग्गुणी जहा पुब्वाभहवया' पूर्वाफाल्गुनी यथा पूर्वाभाद्रपदा कथिता तथैव विज्ञेया, तथाहि-तावत् पूर्वाफाल्गुनी खलु नक्षत्रं पूर्वभागं प्रातः कालव्यापित्वात् , समक्षेत्रम् समस्तक्षेत्रस्थायित्वात् त्रिंशन्मुहूत्त परिपूर्णाहोरात्रभोग्यत्वात् तन्नक्षत्रं तत्प्रथममतया प्रातः चन्द्रेण सह योगं युनक्ति, ततः पश्चात् दिवससमाप्त्यनन्तरम् अपरां रात्रिम् एवं खलु पूर्वाफाल्गुनीनक्षत्रम् एकं च दिवसम् एकां च रात्रिम् चन्द्रेण सार्ध योगं युनक्ति योगं युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवर्त्य प्रातः चन्द्रम् उत्तराफाल्गुन्यै समर्पयति १८। 'उत्तराफग्गुणी जहा उत्तराभवया' उत्तराफाल्गुनी यथा पूर्वम् उत्तराभाद्रपदा कथिता तथैव विज्ञेया तथाहि-तावत् उत्तराफाल्गुनी खलु नक्षत्रम् उभयभागं द्वयर्धक्षेत्रम् दिवसद्वयैकरात्रिस्थायित्वात् अतएव पञ्चचत्वारिंशन्मुहूं तत्प्रथमतया प्रातः चन्द्रेण साध योगं युनक्ति त दिवसम् अपरां च दिवसान्ते जायमाना मन्यां रात्रि ततः पश्चात् रात्र्यनन्तरम् अपरं दिवसम् एवं खलु उत्तराफाल्गुनीनक्षत्रं द्वौ दिवसौ एकां च रात्रि यावत् चन्द्रेण सार्ध योगं युनक्ति, योग युक्त्वा योगम् अनुपरिवर्त्तयति योगम् अनुपरिवर्त्य सायं चन्द्रं हस्ताय समर्पयति १९। तथा 'हत्थो चित्ता य जहा धणिहा' हस्त चित्रा चेति नक्षत्रद्वयं पूर्व धनिष्ठानक्षत्र कथितं तथैव विज्ञेयम् । तच्चैवम्-तावत् हस्तः खलु नक्षत्रं पश्चाद्भागं समक्षेत्रं त्रिंशन्मुहूर्त तत्प्रथमतया सायं चन्द्रेण सार्ध योगं युनक्ति, तां रात्रिम् अपरंच दिवसं यावत् चन्द्रेण साधू चलति, एवं खलु हस्तनक्षत्रम् एकां च रात्रिम् एकं च दिवसं यावत् चन्द्रेण साधं योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवत्तयति, योगम् अनुपरिवर्त्य सायं चन्द्रं चित्रायै समर्पयति ।२०। तदनन्तरं तावत् चित्रा खलु नक्षत्र पश्चाद्भागं समक्षेत्रं त्रिशन्मुहूर्त तत्प्रथमतया सायं चन्द्रेण सार्ध योगं युनक्ति, ततः पश्चात् राज्यनन्तरम् अपरं दिवस यावत् योगं करोति, एवं खलु चित्रानक्षत्रम् एकां रात्रिम् एकं च दिवसं यावत् चन्द्रेण सार्ध योग युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवयं सायं चन्द्रं स्वात्यै समर्ययति ।२१। 'साई जहा सयभिसया' स्वातिर्यथा शतभिषग्नक्षत्रं कथितं तथा विज्ञेया, तथाहि