________________
२५०
' चन्द्रप्राप्तिसूत्रे सकलम् 'अवरं च राई अपरां च रात्रिम्-एक दिवसं द्वितीयां च रात्रि यावत् योगं युनक्ति'। उपसंहारमाह-'एवं खलु' एवम्-उक्तप्रकारेण खल 'पुव्वापोट्टवयाणक्खत्ते' पूर्वप्रोष्ठपदानक्षत्रम् 'एग दिवसं एगं च राई' एक दिवसमेकांच रात्रिं यावत् 'चंदेण सद्धि जोयं जोएइ' चन्द्रेण साध योगं युनक्ति, 'जोयं जोएत्ता' योगं युक्त्वा-'जोय अणुपरियट्टई' योगमनुपरिवर्तयति 'जोयं अणुपरियट्टित्ता' योगमनुपरिवर्त्य 'पाओ' प्रातः प्रभातसमये 'चंदं' चन्द्रम् 'उत्तरापोट्टयाणं' उत्तराप्रोष्ठपदायै-उत्तराभाद्रपदायै 'समप्पेइ' समर्पयति ॥५॥ 'ता' तावत् ततः 'उत्तरापोट्ट वया खलु णक्खत्ते' उत्तराप्रोष्ठपदा खलु नक्षत्रम् 'उभयभाग' उभयभागं दिवसरात्रिरूपोभयस्थायि 'दिवढखेत्ते द्वचक्षेत्रं साधैंकाहोरात्रक्षेत्रम् अतएव 'पणयालीसमुहुत्ते' पञ्चचत्वारिंशन्मुहूर्त 'तप्पढमयाए' तत्प्रथमतया प्रथम 'पाओ' प्रातः प्रभातसमये 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्ध योग युनक्ति 'जोय जोएत्ता' योग युक्त्वा 'तं सकलं दिवसं' तं सकलं दिवसं तदिवसानन्तरम् 'अवरं च राई' अपरां दिवससमाप्त्यनन्तरं जायमानां रात्रि 'तो पच्छा' ततः पश्चात् रात्रिसमाप्त्यनन्तरं जायमानम् 'अवरं दिवसं' अपरं द्वितीय दिवसं यावत् चन्द्रेण सार्धं तिष्ठति, एतदेवोपसंहाररूपेण स्पष्टीकरोति ‘एवं खलं' इत्यादि, 'एवं' एवम्-उक्तरीत्या खल निश्चयेन 'उत्तरापोहवया णक्खत्ते' उत्तराप्रोष्ठपदा नक्षत्रं 'दो दिवसे एगं चराई द्वौ दिवसौ एकः प्रथमयोगकरणदिवसः, द्वितीयः रात्र्यनन्तरं जायमानो दिवसः, एवं द्वौ दिवसौ एका च रात्रि दिवसद्वयमध्यगतां रात्रि यावत् 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्ध योग, युनक्ति 'जोयं जोइत्ता' योगं युक्त्वा, 'जोयं अणुपरियट्टइ' योगमनुपरिवर्तयाति, 'जोयं अणुपरियट्टित्ता' योगमनुपरिवयं 'सायं' सायं सन्ध्याकाले 'चंद' चन्द्रं रेवईणं' रेवत्यै समप्पेइ' समर्पयति ।६। 'ता' तावत् ततः 'रेवई खलु णक्खत्ते रेवती खलु नक्षत्रं 'पच्छंभागे' पश्चाद्भागं सायंकालव्यापित्वात् 'समखेत्ते' समक्षेत्र परिपूर्णाहोरात्ररूपक्षेत्रस्थायित्वात् अतएवं 'तीसं मुहुत्ते! त्रिंशन्मुहूतं त्तत् 'तप्पढमयाए' तत्प्रथमतया प्रथम 'सायं' सायं सन्ध्यासमये 'चंदेण सद्धि जोयं जोएइ' चन्द्रेण साधं योगं युनक्ति योगं प्राप्नोति, 'तो पच्छा' ततः पश्चात् तदात्यनन्तरम् 'अवरं दिवसं' अपरं द्वितीयं दिवसं यावत् चन्द्रेण साधैं तिष्ठति । तदेव स्पष्टयति-'एवं खलु इत्यादि, ‘एवं खलु' अनेन प्रकारण 'रेवईणक्खत्ते' रेवतीनक्षत्र 'एग राई' एकां रात्रि योगप्रारम्भरात्रिम् 'एगं च दिवस' एकं च द्वितीय दिवसं यावत् 'चंदेण सद्धिं' चन्द्रेण साध 'जोय जोएई' योगं युक्ति, 'जोयं जोएत्ता' योगं युक्त्वा 'जोय अणुपरियदृइ' योगम् अनुपरिवर्तयति, 'जोय अणुपरियट्टित्ता' योगमनुपरिवर्त्य 'सायं' सायं काले 'चंद' चन्द्रम् 'अस्सिणीणं अश्विन्यै 'समप्पेइ' समर्पयति ७/ 'ता' तावत् ततः 'अस्सिणी खलु णखत्ते' अश्विनी खलु नक्षत्र 'पच्छे भागे' पश्चाद्भागं सायंकाले चन्द्रेण सह युज्यमानत्वात् 'समखेत्ते' समक्षेत्र परिपूर्णरानिन्दिव