SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे चतुरोऽहोरात्रान् 'छच्च मुहुत्ते'पद च मुहूर्तान् यावत् 'मूरिएण सद्धिं' सूर्येण साधं 'जोयं जोएई' योगं युनक्ति से ण' तत् खलु 'अभीई' अभिजिन्नक्षत्रमवगन्तव्यम् । कथमित्याह-इह च यन्नक्षत्रमेकस्याहोरात्रस्य सम्बन्धिनो यावतः सप्तपष्टिभागान् चन्द्रेण सह योगं करोति तन्नक्षत्रं सूर्येण सह अहोरात्रस्य तावतः पञ्चभागान् यावत् योगं करोति, उक्तश्च-'जं रिक्खं जाव. इए वच्चइ चंदेण भागसत्तट्ठी। तं पणभागे राईदियस्स-सूरेण तावइए ।११ छाया-यत् ऋक्षं यावत्कान् व्रजति चन्द्रेण भागान् सप्तसष्टिम् । तत् पञ्च भागान् रात्रिन्दिवस्य तावत्कान् ॥१॥ इति । अत्रेदं बोध्यम्-यन्नक्षत्रमभिजिन्नामकं चन्द्रेण सह नवमुहूर्त्तान् सप्तविंशति च सप्तपष्टिभागान् यावत् योगं करोति तदत्र सूर्येण सह चतुरोऽहोरात्रान् षड् मुहूर्तान् यावत् योगं करोति १ । यानि च शतभिपगादीनि षड् नक्षत्राणि प्रत्येक चन्द्रेण सह पञ्चदशमुहूर्तान् यावद् योगं कुर्वन्ति तान्यत्र प्रत्येकं सूर्येण सह पड् अहोरात्रान् एकविंशति च मुहूर्तान् यावत् योगं कुर्वन्ति २ । यानि च श्रवणादीनि पञ्चदश नक्षत्राणि प्रत्येक त्रिंशद् मुहान यावत् चन्द्रेण सह योगं कुर्वन्ति तान्यत्र सूर्येण सार्ध त्रयोदशाहोरात्रान् द्वादश च मुहूर्त्तान् यावत् योग कुर्वन्ति ३ । यानि उत्तराभाद्रपदादीनि पढ् नक्षत्राणि प्रत्येकं पञ्चचत्वारिंशन्मुहूर्त्तान् यावत् चन्द्रेण सह योगं कुर्वन्ति तान्यत्र सूर्येण साध विंशतिमहोरात्रान् श्रीन् मुहर्ता श्च यावत् योगं कुर्वन्ति ४ । कोष्ठकं यथाचन्द्रसूर्याभ्यां सह नक्षत्राणां योगकोष्ठकस् चन्द्रेण सह मुहूर्तानां | सूर्येण सहाहोरात्राणां नक्षत्रनामानि योगः मुहतानां च योगः मभिजित् १ मु० ९-२७ महो० ४ मु. ६ सप्तपष्टिः भागाः ६७ ६-२१ - शतभिषक् १, भरणी २, आर्दा ३, अश्लेषा ४, स्वातिः ५, ज्येष्टा ६ । प्रत्येकम् श्रवणः १. धनिष्ठा २, पू० भा० ३, रेवती ४, अश्विनी ५, कृतिका ६, मृगशिरः ७, पुष्यं ८, मधा ९, १० फा० १०, हस्तः ११, चित्रा१२, अनुराधा १३, मूलम् १४, पू० फा०. १५, प्र० उ० मा० १, रोहिणी २, पुनर्वसुः ३, उ०फा० ४, विशाखा ५, उ० पा० ६, प्र० १३-१२ २०-३ - - -
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy