SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ३२३ चन्द्रप्रति णं इमा अट्ठविहा गोलच्छाया पण्णत्ता तं जहा - गोलच्छाया १८, अवड्ढ गोलच्छाया १९, गोलच्छाया २०, अवड्ढगोलच्छाया २१, गोलावलिच्छाया २२, अवड्ढगोलावलिच्छाया २३, गोलपुंजच्छाया २४, अड्ढगोल पुंजच्छाया २५, ० ४ ॥ नवमं पाहु समत्तं ॥९॥ छाया - वयं पुनरेवं वदामः सूर्यः सातिरेकैकोनपटिपौरुपीं छायां निर्वत्तयति । तावत् अपार्धपौरूपी बल छाया दिवसस्य किं गते वा शेपे वा ? तावत् त्रिभागे गते वा शेवा ३ तावत् पौरुपी खलु छाया दिवस्य किं गते वा शेपे वा ? तावत् चतुर्भागे गते वा शेषे वा १ तावत् द्वयर्धपौरूपी खल छाया दिवसस्य किं गते वा शेषे वा ? | तावत् पञ्चभागे गते वा शेषे वा ? | एवम् अर्धपौरूपों क्षिप्त्वा २ पृच्छा । दिवसस्य भागं क्षिप्त्वाख्याकरणं यावत् तावत् अपार्थैकोनपटिपौरूपी खलु छाया दिवसस्य किंवा शेषे वा ? | तावत् एकोनविंशतिशतभागे गते वा शेषे वा ? | तावत् एकोनपप्रिपौरूपी खलु छाया दिवसस्य कि गते वा शेषे वा ? द्वाविंशतिसहस्रभागे गते वा शेषे वा । तावत् सातिरेकैकोनपष्टिपौरुपी खल छाया दिवसस्य किं गते वा शेपे वा ? तावत् नास्ति किञ्चिद्गते वा शेषे वा । तत्र खलु इमा पञ्चविंशतिनिविष्ठा छाया प्रनप्ता तद्यथा स्तम्भच्छायार, रज्जुच्छाया २, प्राकारच्छाया ३, प्रासादच्छाया ४, उच्चत्वच्छाया', अनुलोमच्छाया ६ प्रतिलोमच्छाया ७ आरोपिता छाया ८ उच्चारोपिता छाया ९ समा प्रतिहताछाया १०, कीलच्छाया ११, पान्धच्छाया १२, पुरत उदग्रा पृष्ठतउद्या १३, पौरस्त्यकाष्ठभा गोपगता छाया १४ । पाश्चात्य काष्ठभागोपगता १५, छायानुवादिनी १६, काष्ठानुवादिनी १७, छायातिकम्पदीर्घा शकटच्छाया, तत्र खलु इमा अष्टविधा गोलच्छाया प्राप्ता तद्यथा - गोलच्छाया१८, अपार्धगोलच्छाया १९, गोलच्छाया २०, अपागोलच्छाया २१, गोलावलिच्छाया २२, अपार्धगोलावलिच्छाया २३, गोलपुञ्जच्छाया २४, अपार्धगोलपुज्जच्छाया २५ || सू०४ नवमं प्राभृतं समाप्तम् ॥१॥ व्याख्या- 'वयं पुण' वयं पुनः ' एवं ' एवम् वक्ष्यमाणप्रकारेण 'वयामी' वदामः कथयाम | तदेवाह - 'सूरिए' इत्यादि 'सूरिए' सूर्यः 'साइरेगअरणहिपोरिसि' सातिरेकैकोनपष्टिपौरुपीम्, उदयसमयेऽस्तसमये च 'छायं' छायां 'निव्वत्ते' निर्वर्त्तयति । एतदेव स्पष्टयति -‘ता अवइढ' इत्यादिः 'ता' तावत् 'अवड्ढपोरसी णं छाया' अपार्धपौरुषी खलु छाया, अपगतमद्वं यस्याः सा अपार्धा सा चासौ पौरुपीचेति - अपार्धपौरुपी छाया अर्धपौरुषी छायेत्यर्थः पुरुषस्य उपलक्षणात् प्रकाश्यस्य सर्वस्यापि वस्तुन इत्यग्रेऽपि विज्ञेयम्, अपार्थपौरुषी अर्धपुरुषप्रमाणेत्यर्थः छाया 'दिवसस्स' दिवसस्य 'किं' किम् कतमे भागे 'गए चा' गते वा व्यतितवा कतितमे 'सेसे वा' शेपे वा अवशिष्टे वा भागे भवति, पापौरुपी छाया दिवसस्य कतितमे भागे व्यतीते कतितमे वा भागेऽवशिष्टे भवतीति प्रश्नः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy