________________
चन्द्राप्तिप्रकाशिका टीका प्रा० ९ सू०२ पौरुषीछायाविषयेऽन्यतीर्थिकमतम् २२१ अभिनिस्सृष्टाभिः बहिर्निस्सृताभिरित्यर्थः 'लेस्साहि' लेश्याभिः 'तविज्जमाणीहि तप्यमानाभिः सूर्यतेजसा तप्ताभिः सह 'इमीसे रयणप्पभाए पुढवीए' अस्या रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिज्जाभो भूमिभागाओ' वहुसमरमणीयात् भूमिभागत् रत्नप्रभापृथिवीममतलभागात् 'जावइयं' यावत्कं' यावत्परिमितं 'सूरिए' सूर्यः 'उड्ढे उच्चत्तेणं' ऊर्ध्वम् उच्चत्वेन उच्चत्वमाश्रित्य ऊर्ध्वं वर्तते 'एवइयाहिं' एतावत्कै ‘पण्णउईए' षण्णवत्या पण्णवतिसंख्यकैः ‘अद्धाहिं' अध्वभिः 'छण्णउईए' पण्णवत्या षण्णवतिसंख्यकैः ‘छायाणुमाणप्पमाणेहिं' छायानुमनप्रमाणैः छायाया अनुमानप्रमाणान्याश्रित्य सूर्यसमीपस्थितप्रकाश्यवस्तुप्रमाणस्य ग्रहणाशक्यत्वात् 'ओमाए' अव मितः अनुमितः अनुमानविषयीकृतो भवेत् , 'एत्थ णं' अत्र अस्मिन्देशे खलु 'सूरिए' सूर्यः 'छण्णाउइपोरिसिं छायां' षण्णवतिपौरुषी षण्णवतिगुणां पुरुषादिसम्बन्धिनी छायां 'निव्वत्तेइ' निवर्तयति रचयति पूर्वप्रदर्शितप्रदेशे पुरुषस्य प्रकाश्यवस्तुनो वा छायां पण्णवतिगुणा दीर्घा भवतीति भावः ॥सू० ३॥
उक्ता अन्यतीथिकानां षण्णवतिः प्रतिपत्तयः , ताश्च मिथ्यारूपाः अतोऽस्वीकरणीयाः सन्ति अथ भगवान् सम्यगुरूपं स्वमतं प्रकटयति-वयं पुण' इत्यादि ।
मूलम्- वयं पुण एवं वयामो-सूरिए-साइरेगअउणटिपोरिसिं छायं निव्वत्तेइ । ता अवड्ढपोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? ता तिभागे गए वा सेसे वा । ता पोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? ता चउभागे गए वा सेसे वा । ता दिवड्ढपोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? ता पंचभागे गए वा सेसे वा । एवं अदापोरिसिं छोडं २ पुच्छा दिवसस्स भागं छोडं छोडं२ वागरणं जाव ता अवड्ढएगूणसट्ठिपोरिसी ण छाया दिवसस्स किं गए वा सेसे वा ? ता एगृणवीसइसयभागे गए वा सेसे वा? ता एगृणसहिपोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? बावीससहस्सभागे गए वा सेसे वा । ता साइरेगएगूणसहिपोरिसी गं छाया दिवसस्स किं गए वा सेसे वा ? ता पत्थि किंचि गए वा सेसे वा। तत्थ खलु इमा पणवीसनिविद्या छाया पण्णत्ता तं जहा-खंभछाया १, रज्जुच्छाया २, पागारछाया ३, पासायछाया ४, उच्चत्तछाया अणुलोमछाया ६, पडिलोमछाया ७, आरोविया छाया ८, उच्चारो विया छाया २, समापडिहया छाया १०, खीलछाया ११,, पंथछाया १२, पुरओ दग्गा पिट्टओ दग्गा १३, पुरिमकट्ठभागोवगया छाया १४, पच्छिमकहभागोवगया १५, छायाणुवादिणी १६, कट्ठाणुवादिणी १७, छायाइकंपदीहा सगडच्छाया तत्थ