________________
अथ नवमं प्राभृतं प्रारभ्यते तदेवमुक्तमष्टमं प्राभृतम्, तत्र जम्बूद्वीपे सूर्योदयमर्यादा प्रदर्शिता । अथ नवमं प्राभृतं प्रारभ्यते, अत्र पूर्व द्वारकथनावसरे 'कइ कट्ठा पोरिसी छाया' कतिकाष्ठा पौरुषी छाया, इति कथितम्, सूर्यः पौरुषी छायां कतिकाष्ठां निवर्तयति ? इत्यर्थाधिकारो निरूपयिष्यते इति सम्बन्धेनायातस्यास्य नवमस्य प्राभृतस्येदमादिमं सूत्रम्-'ता कइकडे' इत्यादि ।
मूलम्-ता कइकडं ते सूरिए पोरिसी छाया णिवत्तेइ आहितेति वएज्जा, तत्थ खल इमाओ तिणि पडिवत्तीओ पण्णत्ताओ, तं जहा-तत्थ एगे एवमाहंसु-ताजेणं पोग्गला सरियस्स लेस्सं फुसंति ते णं पोग्गला संतप्पंति. ते ण पोग्गला संतप्पमाणा तयाणंतराई वाहिराई पोग्गलाई संताविति-त्ति एस णं से समिए तावखेत्ते, एगे एवमाइंसु।१। एगे पुण एवमाइंस-ता जेणं पोग्गला सरियस्स लेस्सं फुसंति ते ण पोग्गला नो संतप्पंति, ते णं पोग्गला असंतप्पमाणा तयाणंतराइं वाहिराई पोग्गलाई नो संतावेंति एस ण से समिए तावखेत्ते, एगे एवमासु ।२। एगे पुण एवमाइंसु-ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते गं पोग्गला अत्यंगइया संतवेंति, अत्थे गइया नो संतति, अत्थेगइया संतप्पमाणा तयाणंतराई वाहिराई पोग्गलाई संताति, अत्थेगइयाअसंतप्पमाणा तयाणंतराई वाहिराई पोग्गलाई नो सताति, एस णं से समिए तावखेत्ते, एगे एवमाहंसु ॥३॥
वयं पुण एवं वयामो-ता जामो इमाओ चंदिमसरियाणं देवाणं विमाणेहितो लेस्साओ पहिया अभिनिस्सडाओ ताओ पयाविति, एयासि ण लेस्साणं अंतरेसु २ अण्णयराओ छिन्नलेस्साओ संमुच्छंति, तए णं ताओ छिन्नलेस्साओ संमुच्छियाओ समाणीओ तयाणंतराई वाहिराई पोग्गलाई संताविति त्ति, एसण से समिए ताव खेत्ते ॥०॥
छाया--तावत् कतिकाष्ठां ते सूर्यः पौरुषी छायां निवर्तयति आख्यातमिति वदेत् । तत्र खलु इमास्तिस्रः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र पके पवमाहुः तावत् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते स्खलु पुद्गलाः संतप्यन्ते, खलु पुद्गलाः संतप्यमानाः तदनन्तरान् वाह्यान् पुद्गलान् संतापयन्ति इति एतत् खलु तत् समितं तापक्षेत्रम् , एके पवमाहुः ।। एके पुनरेवमाहुः--तावत् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गला नो संतप्यन्ते, ते खलु पुद्गला असंतप्यमानाः तदनन्तरान् बाह्यान् पुद्गलान् नो संतापयन्ति, एतत् खलु तत् समितं तापक्षेत्रम् एके एवमाहुः ।२। एके पुनरेवमाहुः-- तावत् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति, ते खलु पुद्गलाः अस्त्येके संतप्यन्ते,