________________
चन्द्राप्तिप्रकाशिका टीका प्रा० ८सूर भगवताप्रदर्शितदिवसरात्रिपकारस्तन्मुहूर्तमानं च १९३ अद्वारसमुहुत्ता राई भवइ । ता जया पं.जबुद्दीवे दीवे. मंदरस्स. पव्वयस्स पुरथिमेणं जहण्णए दुवालसमुहुत्ते दिवसे भवइ तया णं पच्चत्थिमेण वि जहण्णए दुवालस्समुहुत्ते दिवसे भवइ । जया णं पच्चत्थिमेणं जहण्णए दुवालसमुहुत्ते दिवसे भवइ तया णं जवुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं दाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ ॥३॥ सू०२॥
छाया-वयं पुनरेवं वदामः तावत् जम्बूद्धीपे द्वीपे सूर्यो उदीचीप्राच्याम् उद्गच्छतः प्राचीदक्षिणस्याम् आगच्छतः ।। प्राची दक्षिणस्थामुद्गच्छतः दक्षिण प्रतीच्यामागच्छतः २ दक्षिणप्रतीच्यामुद्गच्छतः ३ प्रतीच्युदीच्यामुद्गच्छतः उदीचीप्राच्यामागच्छतः ४ ॥१॥
तावत् यदा स्खल जम्बूद्वीपे द्वीपे दक्षिणा दिवसो भवति तदा खलु उत्तरार्धेऽपि दिवसो भवति । यदा खलु उत्तरार्धे दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्यपाश्चात्ये रात्रिर्भवति । यदा खलु जम्बूद्वीपे द्वीपे मन्दस्य पर्वतस्य । पौरस्त्ये दिवसो भवति तदा खल पाश्चात्येऽपि दिवसो भवति । यदा खलु पाश्चात्ये दिवसो भवति तदा खलु जम्बूद्वीपे छीपे मन्दरस्य , पर्वतस्य उत्तरदक्षिणे रात्रिर्भवति ॥२॥ तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्धे उत्कर्षक: अष्टादशमुहत्तों दिवसो भवति तदा खलु उत्तरार्धेऽपि उत्कर्षक: अष्टादशमुहत्तों दिवसो भवति । तदा खलु उत्तरार्धे ' उत्कर्षका अष्टादशमुहत्ती दिवसो भवति तदा खलु जम्बूद्वोपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्यपाश्चात्ये जघन्यिका द्वादशमुहर्ता रात्रिर्भवति । तावत् यदा खलु जम्बूद्वीपे द्वोपे मन्दरस्य पर्वतस्य पौरस्स्ये अष्टादशमुहत्तों दिवसो भवति तदा खल पाश्चात्येऽपि उत्कर्षक: अष्टादशमुहा दिवसो भवति, यदा खलु पाश्चात्ये उत्कर्षकः अष्टादशमुहूत्तों दिवसो भवति तदा स्खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणे जघन्यिका द्वादशंमुहर्ता रात्रिर्भवति । एम्-अष्टादशमुहर्तानन्तरो दिवसो भवति, सातिरेका द्वादशमुहूर्ता सत्रिर्भवति। सप्तदशमुहत्तों दिवसः त्रयोदशमुहर्ता रात्रिर्भवति । सप्तदशमुहर्ता नन्तरो दिवसः सातिरेका प्रयोदशमुहूर्ता रात्रिर्भवति । षोडशमुहत्तों दिवसः चतुर्दशमुहर्ता रात्रिभवति । षोडशमुहूनिन्तरः दिवसः सातिरेका चतुर्दशमुहतों रात्रिभवति । 'पञ्चदशमुहूर्ती दिवस! 'पञ्चदशमुहर्ता रात्रिर्भवति । पञ्चदशमुहूर्तानन्तरो दिवसः सातिरेका पञ्चदशमुहत्ता रात्रिर्भवति । चतुर्दशमुहत्तॊ दिवसः षोडशमुहर्ता रात्रिर्भवति। चतुर्दशमुहानन्तरो दिवसः सातिरेका षोडशमुह रात्रिभः वति । त्रयोदशमुहूतों दिवसः सप्तदशमुहर्ता रात्रिभवति । त्रयोदशमुहूर्तानन्तरो दिवसः सातिरेका सप्तदशमुहर्ता रात्रिभवति । तावत् यदा' खलु जम्बुद्वीपे द्वीपे दक्षिणार्धेजघन्यकः द्वादशमुहत्तौ दिवसो भवति तदा खलु उत्तरार्धेऽपि जघन्यकः द्वादशमुहूत्तों दिवसो भवति। तावत् यदा खलु उत्तरार्धे जघन्यकः द्वादशमुहूत्तों दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पाश्चात्ये उत्कर्पिका अष्टादशमुहूर्ता रात्रिर्भवति तावत् यदा-खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये जघन्यकः द्वादशमुहूर्तों दिवसो भवति तदा खलु पाश्चात्येऽपि जघन्यको . द्वादशमुहूों दिवसो भवति । यदा
२५