________________
'पृष्ठांक
क्रमांक
विषय । ८. चन्द्रमसो वृद्धयपवृद्धिनिरूपणम्' .
५७०-५७५ - ८१ मण्डलेषु चन्द्रार्धमासचारनिरूपणम्
५७६-५९२ ८२ ज्योत्स्नाधिक्यनिरूपणम्
५९२-५९६ ८३ ज्योतिष्काणां शीघ्रगांतनिरूपणम्
५९६-६०२ ८४ चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभागनिरूपणम्
६०२-६०७ ८५ चन्द्रादीनां नक्षत्रमासचरणनिरूपणम्
६०७-६१८ ८६ अहोरात्राधाश्रित्य चन्द्रादीनां मण्डलचारम्
६१८-६२३ ८७ चन्द्रस्य ज्योत्स्नालक्षणादिनिरूपणम्
६२५८८ चन्द्रसूर्याणां च्यवनोपपातनिरूपणम्
६२६-६२८ ८९ भूमितः सूर्यचन्द्रयो रुच्चत्वनिरूपणम्
६२९-६३४ ...९० ताराविमानाधिष्ठातृणां अणुत्वतुल्यत्वम्
६३५५६३६ ९१ मन्दरलोकान्तपर्वतात् चन्द्रस्य परिवारज्योतिश्चक्रचारम् ।। ६३७९२ सर्वाभ्यन्तरादि चारसूत्रनिरूपणम्
६३८-६४१ ९३ विमानपरिमाणनिरूपणम्
६४१-६४२ ९४ चन्द्रविमानवाहकदेवानां सख्या
.६४२-६४४ . ९५ ताराणांपरस्परमन्तरनिरूपणम् ..९६ चन्द्रसूर्याणामग्रमहिण्य कथनम् . .. ।
६४६-६४९ ९७ ज्योतिष्कदेवानां स्थितिनिरूपणम्
६४९-६५० ९८ चन्द्रादीनां अल्पबहुत्वम् , ९९. चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां सख्यादिकम् १०. मनुष्यक्षेत्रस्थितचन्द्रादिदेवाना उत्पत्तिक्षेत्रम्
६८०-६८४ ...१०१. पुष्करवरद्वीपसबन्धी वक्तव्यता
. ..। , , , ' ६८४-६८८ १०२ इन्द्रादि द्वीपसमुद्रनिरूपणम्
। ।।।।। , -६८८-६९० १०३, चन्द्रसूर्याणामनुभावनिरूपणम्
। ६९१-६९३ १०४ राहु वक्तव्यता
. ..६९३-७०२ १०५ चन्द्रस्य 'शशी' सूर्यस्य 'आदित्य, नामकारणम्
७०२-७०४ १०६ चन्द्रसूर्ययोरग्रमहिषीणां सख्यादिवर्णनम्
७०४-७१० '१०७ अष्टाशीतिग्रहनामानि
७१०-७१५ समाप्त ,
। ।।..