________________
१७४
चन्द्रप्राप्तिसूत्र राईदिएणं एगमेगं भाग ओयाए रयणिखेत्तस्स णिचुड्ढेमाणे २, दिवसखेत्तस्स अभिड्ढेमाणे २ सचभंतरं मंडलं उपसंकमित्ता चारं चरइ । ता जया णं सरिए सव्वचाहिराओ मंडलाओ सम्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्ववाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं एगं तेसीयं भागसयं ओयाए रयणि खेत्तस्स णिचुड्ढेत्ता, दिवसखेत्तस्स अभिव्वुड्ढेत्ता चारं चरइ, मंडलं आहारसहि तीसेडि सएहि छेत्ता, तया णं उत्तमकहपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया. दुवालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एसणं दोच्चस्स छम्मासस्स पज्जवसाणे। एसणं आइच्चे संवच्छरे। एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे ।।०१।।
छद्रं पाहुडं समत्तं ॥६॥ छाया- तावत् कथं ते ओजः संस्थितिः आख्याता? इति वदेत् तत्र खलु इमाः पञ्चविंशतिः प्रतिपत्तयः प्राप्ताः तद्यथा-तत्र एके एवमाहुः-तावत् अनुसमयमेव सूर्यस्य. ओजः अन्यत् उत्पद्यते अन्यत् अपैति, एके पवमाहु: ।। एके पुनः एव माहुः-तावत् अमु. हुर्तमेव सूर्यस्य ओजः अन्यत् उत्पद्यते, अन्यत् अपैति, एके एवमाहुः ।। एवं एतेन अभिला पेन-तावत् अनुरात्रिन्दिवमेव ॥३॥ तावत् अनुपक्षमेव । तावत् अनुमासमेव ।५। तावत् अनु ऋतुमेव ६ तावत् अन्वयनमेव ७ तावत् अनुसंवत्सरमेव ८ तावत् अनुयुगमेव ।९। तावत् अनुवर्षशतमेव 1901 तावत् अनुवर्षसहस्रमेव ।११। तावत् अनुवर्षशतसहस्रमेव ।१२। तावत् अनुपूर्वमेव ।१३। तावत् अनुपूर्वशतमेव ॥१४॥ तावत् अनुपूर्वसहस्रमेव ।१५। तावत् अनुपूर्वशतसहस्रमेव ।१६। तावत् अनुपल्योपमेव ॥१७ तावत् अनुपल्योपमशतमेव ॥१८॥ तावत् अनुपल्योपमसहस्रमेव ।१९। तावत् अनुपल्योपमशतसहस्रमेव १२० तावत् अनुसा गरोपममेव ।२१। तावत् अनुसागरोपमशतमेव ।२२। तावत् अनुसागरोपमसहस्रमेव ॥२३॥ तावत् अनुसागरोपमशतसहस्रमेव ।२४। एके पुनः एवमाहुः तावत् अनूत्सर्पिण्यवसर्पिणीमेव सूर्यस्य ओजः अन्यत् उत्पद्यते अन्यत् अपैडि, एके एव माहुः २५।।
वयं पुनः एवं वदामः-तावत् त्रिशतं त्रिंशतं मुहर्तान् सूर्यस्य ओज. अवस्थित भवति, ततः परं सूर्यस्य ओजः अनवस्थितं भवति । पण्मासान् सूर्यः ओजः निर्वर्धयति, पण्मासान् सूर्य ओजः अभिवर्धयति। निष्कामन् सूर्यः देशं निवर्धयति, प्रविशन् सूर्यः देशमभिवर्धयति । तत्र को हेतुः ? इति वदेत् । तावत् अयं स्खल जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्रशप्तः। तावत् यदा खल सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षक: अष्टादशमुद्दती दिवसो भवति, जघन्यिका द्वादशमुहर्ता रात्रिर्भवति । स निष्क्रामन् सूर्यः नव संवत्सरं अयन् प्रथमे अहोरात्रे अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति । तापत् यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकेन रात्रिन्दिवेन एकं भागम् ओजसा दिवसक्षेत्रस्य निर्वध्य, रजनीक्षेत्रस्य अभिवय चारं चरति, मण्डलम् अष्टादशभिः त्रिंशता शतैः छित्त्वा तदा खलु अष्टादशमुहतों दिवसो भवति द्वाभ्यामेकपष्टिभागमुहर्चाभ्याम् ऊनः, द्वादशमुहर्ता रात्रि