SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ - - - प्रसिध ६०६१ पं पञ्चविंशतिरेकपष्टिभागाः (२५)एतञ्च पञ्चाशीतियोंजनानि नवषष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः पष्टिरेकपष्ठिभागाः (८५ - ६९) इत्येवं रूपात् ध्रुवराशेरपकृष्यते जातानि पश्चात् त्र्यशीतिर्योजनानि, द्वाविशतिः षष्टिः भागा योजनस्य, एकस्य षष्टि भागस्य सत्काः पञ्चत्रिंदेकपष्टिभागाः (८३-१२ । अत्र यत् षट्त्रिंशत् २ ६०६१ एकपष्टिभागाः प्रोक्तास्ते परमार्थतः कलया न्यूना लभ्यन्ते इति प्रागेवोक्तम्, तच्च कलान्यूनत्वं प्रतिमण्डलं भवत् २ यदा द्वयशीत्यधिकशततमे मण्डले एकत्र पिण्डितं क्रियते तदा अष्टषष्टिरेकपष्टि भागा लभ्यन्ते । तत एतेऽपि भूयः प्रक्षिप्यते ततो जायते-त्र्यशीतिर्योजनानि त्रयोविंशतिः पष्टिभाग योजनस्य, एकस्य पष्टिभागस्य सत्काः द्विचत्वारिंशदेकषष्टिभागाः(८३ ) इति । एतेषु सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं संयोज्यते, तच्चसप्तचत्वारिंशत्सहस्राणि एकोनाशीत्यधिकमेकं शतं च योजननाम् सप्तपञ्चाशत् षष्टिः भागा योजनस्य, एकस्य पष्टिमागस्य सत्का एकोनविंशतिरेकपष्टिभागाः (४७१७९ - इत्येवंरूपमस्ति । एतस्य संयोजने भवति यथोक्तं सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्तता परिमाणम्-सप्तचत्वारिंशत् सहस्राणि त्रिपष्टयधिकं शतद्वयं योजनानाम्, एकविंशतिश्च षष्टि भागा योजनस्य (४७२६३ २ इति । एतच्चाने सूत्रकारः स्वयं प्रदर्शयिष्यतीति । एवं दृष्टिपथप्राप्ततायां कतिपयेपु मण्डलेषु पञ्चाशीति योजनानि सातिरेकाणि, अप्रतनेषु चतुरशीति योजनानि, पर्यन्ते यथोक्ताधिकसहितानि त्र्यशीति योजनानि अभिवर्धयन् २ तावद् वकव्यं यावत् सूर्यः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति । तदेव सूत्रे दर्शयति 'त' जया ण' इत्यादि । 'ता' तावत् 'जया णं' यदा खल्ल 'मुरिए' सूर्यः 'सबभतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता 'चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खल 'पंचयोजणसह स्साई पञ्चयोजनसहस्राणि 'दोणि य एक्कावण्णे जोयणसयाई द्वे एकपञ्चशते योजनशते एकपञ्चाशदधिके द्वे शते योजननाम् 'एगणतीसं च सट्ठिभागे जोयणस्स' एकोनत्रिंशतं चष ष्टिभागान् योजनस्य (५२५१-२९, एगमेगेण' मुहुत्तेणं एकैकेन मुहूर्तेन 'गच्छ "
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy