SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०-२-३ सू०१ मण्डले २ प्रतिमुहूर्त सूर्यस्य गतेनिरूपणम् ११५ आहुः कथयन्ति-यत् 'ता' तावत् 'सूरिए' सूर्यः 'छ छ जोयणसहस्साई' षट्र षड्योजनसहस्राणि पट् पट् सहस्रयोजनपरिमितं क्षेत्रं 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन 'गच्छइ' गच्छति पारयतीत्यर्थः. 'एगे' एके प्रथमाः 'एवं' एवं पूर्वोक्तप्रकारेण 'आइंसु' आहुः कथयन्ति । १ । 'एगे पुण' एके द्वितीयप्रतिपत्तिवादिनः पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति–'ता' तावत् 'सरिए' सूर्यः पंच पंच जोयणसहस्साई' पञ्च पञ्चयोजनम्हवाणि 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन 'गच्छइ' गच्छति 'एगे' एके द्वितीयाः ‘एवं' पूर्वकथितप्रकारेण 'आहेसु' आहुः ।२। 'एगे पुन' एके केचन तृतीयप्रतिपत्तिवादिनः पुनः ‘एवं एवं वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति-'ता' तावत् 'सरिए' सूर्यः 'चत्तारि चत्तारि जोयणसहस्साई चत्वारि चत्वारि योजनसहस्राणि 'एगमेगेणं मुहतेणे' एकैकेन मुहूर्तेन 'गच्छइ' गच्छति, 'एगे' एके तृतीयाः परतीर्थिकाः ‘एवं' एवं पूर्वोत्त: प्रकारेण 'आइंसु' आहुः कथयन्ति ।३। 'एगे पुण' एके पुनश्चतुर्थाः परतीर्थिकाः पुनः ‘एवं', वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति-'ता' तावत् 'सरिए' सूर्यः 'छ वि पंच वि चत्तारि वि जोयणसहस्साई पडपि पश्चापि चत्वार्यपि योजनसहस्राणि 'एगमेगेणं मुहुत्तेण' एकैकेन मुहूर्तेन 'गच्छइ' गच्छति 'एगे' एके चतुर्थाः ‘एवं पूर्वोक्तप्रकारेण 'आइंस' आहुः कथन यन्ति ।।। चतुर्थस्यायं भावः-सूर्य एकैकेन मुहर्तन पट्सहस्रयोजनानि पञ्चसहस्रयोजनानि चतुः सहनयोजनान्याप च गच्छतीति । भगवान् तेषां यथाक्रमं स्वरूपं प्रदर्शयति 'तत्थ णं जे ते' इत्यादि । 'तत्थ णं तत्र चतुर्पु प्रतिपत्तिवादिषु मध्ये खलु 'जे ते एवमासु' ये ते प्रथमाः परमतवादिनः एवमाहुः एवं कथयन्ति यत् 'ता' तावत् 'छ छ जोयणेसहस्साई षट् षड्योजनसहस्राणि ण्ट षट् सहस्रयोजनानि 'सुरिए' सूर्यः 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहर्तन 'गच्छई' गच्छत्तीति 'ते' ते एवं वक्तारः ‘एवं' एवं अनेन वक्ष्यमाणेन अभिप्रायेण 'आइंस माहुः कथयन्ति, तदेव प्रदर्शयति 'जया णं' यदा खल 'सूरिए' सूर्य. 'सव्वन्भतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति “तया णं' तदा खल 'उत्तमकट्ठपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्तः 'उकोसए' उत्कर्पकः सर्वाधिकप्रमाणकः 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूत्तों दिवसो भवति 'जहणिया' जघन्यिका सर्वलन्ची 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूत्त' रात्रिर्भवति, सूर्यस्य •सर्वाभ्यन्तरमण्डलसंचरणसमये अष्टादशमुहूर्तेभ्यो न न्यूनो नाधिको दिवसो भवति, न च द्वादशमुहूर्तेभ्यो न्यूनाऽधिका वा रात्रिर्भवतीति भावः । 'तंसि च णं दिवसंसि' तस्मिश्च खलु दिवसे 'एग जोयणसयसहस्सं'. एक योजनशतसहस्रम् एकलक्षयोजनं तदुपरि..'अट्ट य जोयणसहस्साई भष्ट च योज;
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy