________________
चन्द्रप्रहमिस्त्र C
o m...............mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm -परिकल्पयेत्यर्थः 'दाहिणपुरथिमिल्लसि' दक्षिपौरस्त्ये तथा 'उत्तरपच्चस्थिमिल्लंसि' उत्तर... पाश्चात्ये च 'चउभागमंडलंसि' चतुर्भागमण्डले मण्डलस्य चतुर्भागे एकत्रिंशद्भागपरिमिते 'इमीसे
रयणप्पभाए पुढवीए' अस्याः शास्त्रप्रसिद्धाया रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिज्जाओ भूमिभागाओ' बहुसमरमणीयात् समतलभूमिभागात् 'अट्ट जोयणसयाई' अष्ट योजनशतानि अष्टशतयोजनानि 'उड्ढं' उर्ध्वम् उपरिभागे 'उप्पइत्ता' उत्पत्य गत्वा उपर्यष्टशनयोजनगमनानन्तरं य आकाशभागो वर्त्तते 'एत्थ णं' अत्र खलु 'पाओ' प्रातः 'दुवे सुरिया' द्वौ सूर्यो, तत्र -यो भारतः सूर्यः स उत्तरपश्चिममण्डलचतुर्भागे, ऐरवतसूर्यश्च दक्षिणपौरस्त्यगतमण्डल चतुर्भागे 'आगासंसि' आकाशे उत्तिद्वंति' उत्तिष्ठतः स्वस्वक्रमेण उदयमासादयतः । . :- पूर्वस्मिन्नहोरात्रे य उत्तरभागं प्रकाशितवान् स दक्षिणपौरस्त्ये दक्षिणपूर्व दिग्गतमण्डल
बतुर्भागे उदयमेति, यश्च दक्षिणभागं प्रकाशितवान् स उत्तरपश्चिमदिग्गतमण्डलचतुर्भागे उदयमासादयति सर्वकालं, तथाविधजगत्स्वाभाव्यादिति ॥सू० १ ॥ ... ॥ इति द्वितीयस्य प्रामृतस्य प्रथमं प्राभृतप्राभृतं सम्पूर्णम् ॥ २-१ ॥
गतं द्वितीयस्य मूलप्राभृतस्य प्रथम प्रामृतप्रामृतम्, तत्र भरतैरवतसूर्ययोस्तिर्यक् परि भ्रमणवक्तव्यता प्रोक्ता । साम्प्रतं द्वितीय प्रामृतप्राभृतं प्रारभ्यते, अस्यायमर्थाधिकारः-'कथं सूर्यों मण्डलान्मण्डलान्तरं संक्रामति' इत्येतद्विषयकं प्रथमं सूत्रमाह-'ता कहं ते मंडलामो मंडलं इत्यादि । , - मूलम्-ता कहं ते मंडलाओ मंडलं संकममाणे सरिए चारं चरइ आहिएति चएज्जा, तत्थ खलु इमायो दुवे पडिवत्तीओ पण्णत्ताओ, तं जहा-तत्थेगे एवमाइंसुवा मंडलाओ मंडलं संकममाणे सरिए भेयघाएणं संकामइ, एगे एवमासु १। एगे पुण एवमाहंमु-ता मंडलाओ मंडलं संकममाणे सरिए कण्णकलं निव्वेढेइ, एगे एवमासु ।२।
तत्थ णं जे ते एवमाइंसु-ता मंडलाओ मंडलं संकममाणे सूरिए भेयघाएणं संकामइ तेसि णं अयं दोसे ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सरिए भेयघाएणं संकमइ एचइयं च णं अद्ध पुरओ न गच्छइ, पुरओ, अगच्छमाणे मंडलकालं परिहवेइ, तेसि णं अयं दोसे ।। तत्थ णं जे ते एवमाइंसु ता मंडलाओ मंडलं संकममाणे सुरिए कण्णकलं णिव्वेदेइ, तेसि णं अयं विसेसे-ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सरिए कण्णकलं णिवेढेइ, एवइयं च णं अद्धं पुरओ गच्छइ, पुरओ गच्छमाणे मंडलकालं ण परिहवेइ, तेसि णं अयं विसेसे ।२। तत्थ जे ते एवमाहंसु-मंडलाओ मंडलं संकममाणे सरिए कण्णकलं णिन्वेढेइ, एएणं णएणं णेयव्वं णो चेव णं इयरेणं ॥१०॥
॥ वितियस्स पाहुडस्स वितिय पाहुडपादुडं समत्तं ॥२-२॥