________________
बन्द्राप्तिप्रकाशिका टीका प्रा०२-१ सू०१ सूर्यस्य द्वितीयषण्मासाहोरात्रे क्षेत्रसंचरणम् १०१ णसयाई, वहूई जोयणसहस्साई, उड्ढं दूरं उप्पइत्ता एत्थ णं पाओ सरिए आगासंसि उत्तिटइ, से णं इमं दाहिणड्डं लोयं तिरिय करेइ, करित्ता उत्तरड्ढलोयं तमेव राओ, से णं इमं उत्तरडूढलोयं तिरियं करेइ, करित्ता दाहिणड्ढलोयं तमेव राओ से गं इमाई दाहिणउत्तरढलोयाई तिरियं करित्ता पुरथिमिल्लाओ लोयंताओ बहूई जोयणाई वहई जोयणसयाई, वहुई जोयणसहस्साई उड्दं दूरं उप्पइत्ता एत्थ णं पाओ सूरिए आगासंसि उत्तिट्टइ, एगे एवमाहंसु ।८।
वयं पुण एवं वयामो-जंबूदीवस्स तादीवस्स पाईणपडीणायय-उदीणदाहिणाययाए जीवाए मंडलं उन्बीसेणं सएणं छेत्ता दाहिणपुरथिमिल्लंसि उत्तरपच्चस्थिमिल्लसि य चउभागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठजोयणसयाई उइदं उप्पइत्ता एत्थ णं पाओ दुवे सरिया उत्तिद्वंति, ते णं इमाई दाहिणुत्तराई जंबूद्दीवभागाई तिरियं करेंति, करिता पुरथिमपच्चत्थिमाई जंबूहीवभागाइं तामेव राओ, ते णं इमाई पुरथिमपच्चस्थिमाइं जंबुद्दीवभागाइं तिरियं करेंति, करित्ता दाहिणुत्तराई जंबूद्दीवभागाइं तामेव राओ, ते णं इमाई पुरथिमपच्चत्थिमाइं जंबूढीव. भागाई तिरियं करेंति, करित्ता दाहिणुत्तराई जंवूद्दीवभागाइं तामेव राओ, ते णं इमाई दाहिणुत्तराई पुरथिमपच्चस्थिमाइं य जंबुद्दीवभागाइं तिरिय करेंति, करिता जंबूद्दीवस्स दीवस्स पाईणपडीणायय-उदीण दाहिणाययाए जीवाए मंडलं चउव्वीसएणं सएणं छेत्ता दाहिणपुरथिमिल्लंसि उत्तरपच्चस्थिमिल्लंसि य चउभागमंडलंसि इसीसे रयण, प्पभाए पुढचीए वहुसमरमणिज्जाओ भूमिभागाओ अजोयणसयाई उड्ढे उप्पइत्ता, एत्थ णं पाओ दुवे सूरिया आगासंसि उत्तिटुंति ॥सू० १॥
वितियस्स पाहुडस्स पढमं पाहुडपाहुडं समत्तं ॥२-१
छाया-तावत् कथं ते तिर्यग्गतिराख्यातेति वदेत् ? । तत्र खलु इमा अष्टप्रतिपत्तयः प्रशताः, तद्यथा-तत्रैके पवमाहुः-तावत् पौरस्त्यातू लोकान्तात् प्रातः मरीचिः माकाशे उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायम् आकाशे विध्वंसते, एके एवमाहुः ॥११ एके पुरनरेवमाहुः-तावत् पौरस्त्यात् लोकान्तात्म प्रातः सूर्यः आकाशे उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः आकाशे विध्वंसते, एके एवमाहुः ।२। एके पुनरेवमाहुः-तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः आकाशे उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चास्वे लोकान्ते सायम् आकाशम् अनुप्रविशति, अनुप्रविश्य अधः प्रत्यागच्छति, प्रत्यागत्य पुनरपि अपरभूपौरस्त्यात् लोकान्तात् प्रातः सूर्य आकाशे उत्तिष्ठति, एके एवमाहु ३. एके पुनरेवमाहुः-तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः पृथिवीकाये उत्तिष्ठति,