________________
चन्द्रशतिप्रकाशिका टीका प्रा०-१-८ सू० १६
अष्टप्राभृतेष्वागतविषयस्योपसंहारः ९९
योजनानि ( ५१० ) दशोत्तर पश्चशतयोजनपरिमितः 'आहितेति वदेज्ज' आख्यात इति वदेत्" सूत्र ॥१६॥
इति श्री-विश्वविख्यात -जगद्दल्लभ - प्रसिद्धवाचक पञ्चदशभाषाकलितललितकलापालापक - प्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक-वादिमानमर्दक - श्री शाहुछत्रपति कोल्हापुररानप्रदत्त "जैनशास्त्राचार्य" पदभूषित - कोल्हापुर राजगुरु बालब्रह्मचारी - जैनशास्त्राचार्य - जैनधर्म दिवाकर श्रीघासीलालवति - विरचिंतायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्र प्रज्ञप्तिप्रकाशिका -
ख्यायां व्याख्यायां प्रथमं मूलप्रामृतप्राभृतं सम्पूर्णम् ॥ १-८॥