________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१-८ सू०१६ आदितः अष्टप्राभूतेष्यागतविषयस्योपसंहारः ९७ . छाया--तानि सर्वाण्यपि स्खलु मण्डलपदानि अष्टचत्वारिंशच्च एकंपष्टिभागा योजनस्य पाहल्येन, सर्वाण्यपि खलु मण्डलान्तराणि द्वे योजने विष्कम्भेण । पष खलु मध्वा एकं ज्यशीतिः योजनशतम् सप्रतिपूर्णानि पञ्चदशोत्तराणि योजनशतानि आण्याता इति वदेत् । तावत् अभ्यन्तराद् मण्डलपदाद् पाह्य मण्डलपदं याह्याद् मण्डलपदाद् अभ्यन्तरं मण्डलपदम् पप खलु अध्या पञ्चदशोत्तराणि योजनशतानि अष्टचत्वारिंशच्च एक पष्टिभागा योजनस्य आख्याता। तावद् आभ्यन्तराद् मण्डलपदाद् बाह्य मण्डलपदं वाद्यांद् मण्डलपदाद् माभ्यन्तरं मण्डलपदम् , एष खलु अध्वा पञ्चनवोत्तराणि योजनशतानि, प्रयोदश एकपष्टिभागा योजनस्य आख्यात इति वदेत् । अभ्यन्तरेभ्यः मण्डलपदेभ्यः, बाहोभ्यः मण्डलपदेभ्यश्च चाहानि मण्डलपदानि, अभ्यन्तराणि मण्डलपदानि, पष मलु अध्या कियत्क. पाण्यात इति वदेत् ? तावत् पंचदशोत्तराणि योजशतानि आण्यात इति वदेत् ॥सूत्र १६॥ इति चन्द्रप्रशप्त्यां प्रथमस्य प्राभूतस्य अष्टमं प्राभूतप्राभृतं समाप्तम् ॥१-८॥ ,
॥ इति प्रथम प्राभृतं समाप्तम् ॥१॥ व्याख्या-'ता सबा वि णं' तानि सर्वाण्यपि खल 'मंडलवया' मण्डलपदानि प्रत्येकम् 'अडयालीसं च एगसद्विभागा जोयणस्स' भष्टचत्वारिंशच्च एकषष्टिभागा योजनस्य, 'वाहल्लेणं बाहल्येन नियतानि सन्ति । बाहल्यस्योपलक्षणत्वात् मायामविष्कम्भपरिक्षेपैर्यथासम्भवं प्रत्येकमनियतानि सन्तीति वाच्यम् । तथा 'सव्वा वि णं मंडलंतरिया' सर्वाण्यपि मण्डलान्तरकाणि मण्डलान्तराणि प्रत्येकमण्डलमाश्रित्य व्यवधानानि 'दो दो जोयणाई द्वे योजने 'विक्खंभेणं' विष्कम्मेण सन्ति । 'एस णं' एप खलु योजनस्याष्टचत्वारिंशदेकषष्टिभागयुक्तयोजनद्वयरूपः 'अद्धा' मध्वा सूर्यमार्गः 'एगं तेयासीई जोयणसयं' एक व्यशीतिः योजनशतं त्र्यशीत्यधिकमेकं योजनशतं (१८३ ) त्र्यशीत्यधिकैकशतयोजनसमुत्पन्नः 'सपडिपुण्णाई स प्रतिपूर्णानि संपूर्णानि न न्यूनाधिकानि 'पंचदमुत्तराई जोयणसयाई पश्चदशोत्तराणि योजनशतानि दशोत्तराणि पञ्चशतयोजनानि (५१०) 'आहिए' माख्यातः मार्गः 'इति, वएज्जा' इंति वदेत् तानि दशोत्तरपश्चशतयोजनानि कथं भवेदिति प्रदर्श्यते सूर्यस्य प्रत्यहोरात्रं प्रतिमण्ड-- लभ्रमणं योजनस्याष्टचत्वारिंशदेकपष्टिभागयुक्तयोजनद्वयेन (२-४८ ६१) भवनि । . मण्ड-. लानि च घ्यशीत्यधिकमेकं शतमतो द्वयोर्गुणनं कर्तव्यम् , तथाहि प्रथमं वे योजने त्र्यशीत्यधिकशतेन गुण्येते जातानि पट्पष्टयधिकानि त्रीणि शतानि (३६६) पुनश्च अष्टचत्वारिंशदेकपष्टिभागास्त्र्यशीत्यधिकेन शतेन गुण्यन्ते ते च जाताः चतुरशीत्यधिकसप्ताशीतिशत (८७८४) संख्यकाः । एते च योजनानयनार्थमेकपष्टया विभज्यन्ते 'लब्धं चतुश्चत्वारिंशदधिकमेकं शतम् । (१४४) तच्च पूर्वप्राप्तयोजनराशौ (३६६) प्रक्षिप्यते जातानि दशोत्तराणि पश्चशतानि (५१०)। मस्यैवार्थस्य स्पष्टीकरणाथै पुनराह-'ता' इत्यादि । ' , . , .. . .. ,