________________
चन्द्रप्राप्तिसूत्रे सयसहस्साई त्रीणि योजनशतसहस्राणि त्रीणि लक्षाणि 'पण्णरस य सहस्साई पञ्चदशसहस्राणि 'एगूणणवई य जोयणाई एकोननवतिश्च योजनानि (३१५०८९) 'किंचिविसेसाहियाई' किचिद्विशेषाधिकानि 'परिक्खेवेणं' परिक्षेपेण वर्त्तते 'तया णं' तदा खलु 'उत्तमकट्ठपत्ते' उत्त. मकाष्ठाप्राप्तः परमप्रकर्षाप्तः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्र्तो दिवसो भवति, तथा 'जहणिया' जघन्या सर्वलध्वी 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहर्ता रानिर्भवतीति । 'एस णं दोच्चे छम्मासे' एतत् खलु द्वितीयं षण्मा. सम् । 'एस ण दोच्चस्स छम्मासस्स पज्जवसाणे' एतत् खलु द्वितीयस्य पण्मासस्य पर्यव. सानम् अन्तिममहोरात्रम् । 'एस णं आइच्चे संवच्छरे' एप खलु आदित्यः संवत्सर । 'एस ण आइच्चस्स संवच्छरस्स पज्जवसाणे' एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानपर्यन्तभागः ॥सू० १५॥
अथ प्रथममूलभाभृतगताष्टममाभृतप्राभृतकथितविषयवक्तव्यतामुपसंहरन्नाह-'ता सव्वा वि णं इत्यादि ।
मूलम्–ता सव्वा विणं मंडलवया अडयालीसं च एगसट्ठिभागा जोयणस्स वाहल्लेणं, सव्वा वि णं मंडलंतरिया दो जोयणाई विक्खंभेण, एस णं अद्धा एगे तेयासीई जोयणसए सपडिपुण्णा पंचदसुत्तराई जोयणसयाई आहितेति वदेज्जा । ता अभंतराओ मंडलवयाओ वाहिरा मंडलवया वाहिराओ मंडलवयाओ अभितरा मंडलवया एस णं अद्धा पंचदमुत्तराई जोयणसयाई, अडयालीसं च एगसद्विभागा जोयणस्स आहिया । ता अभितराओ मंडलवयाओ वाहिरा, मंडलवया वाहिराओ मंडलणयओ अम्भितरा मंडलवया, एस णं अद्धा पंचनवुत्तराई जोयणसयाई तेरस एगसद्विभागाजोयणस्स आहितेति वदेज्जा। अभितराओ मंडलवयाओ, वाहिराओ मंडलवयाओ वाहिरा मंडलचया अभितरा मंडलवया, एस णं अद्धा केवइया आहितेति वदेज्जा ?, ता पंचदमुत्तराई जोयणसयाई आहितेअि वदेज्जा ॥ सू०॥ १६
"इय चंदपण्णत्तीए पढमस्स पाहुडस्स अट्ठमं
पाहुडपाहुडं समत्तं ॥१-८॥ "इय पढमं पाकुडं समत्तं ॥१॥