SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ૪ • www www.www.~~ AN Inv चन्द्रमतिसूत्रे सहस्साइ' अष्टादशसहस्राणि 'दोणि य सत्ताणउए जोयणसयाई' द्वे च सप्तनवतिः योजनशते सप्तनवत्यधिकद्विशतोत्तर|ष्टादशसहस्राधिकत्रिलक्षयोजनानि ( ३१८२९७) 'परिवखेवेणं' परिक्षेपेण वर्त्तन्ते । कथमेतदवसीयते ? इत्याह पूर्वमण्डलात् अस्य मण्डलस्य आयामविष्कम्भपरिमाणे पंच योजनानि पंचत्रिंशच्च एकषष्टिभागा योजनस्य न्यूनत्वेन भवितुमर्हन्ति सूर्यस्याभ्यन्तरगतिकत्वात् पंचत्रिंशदेकपष्टिभागसहितानां पंचानां योजनानां (५- परिरये निश्चयनयम तेन ६१ सप्तदशयोजनानि अष्टत्रिशच्चैकषष्टिभागा योजनस्य लभ्यन्ते किन्तु सूत्रकृता व्यवहारनयमः श्रित्य परिपूर्णानि अष्टादश योजनानि कथितानि । प्रागुकात् सर्वं चाह्यमण्डलपरिधिपरिमाणात् पंचदशोतर शतत्रयाधिकाष्टादशसहस्रो त्तर त्रिलक्ष ( ३१८३१५) रूपात् अष्टादशयोजनानि शोध्यन्ते ततो जातं यथोक्त' सप्तनवत्यधिकद्विशतोत्तराष्टादशसहस्राधिकत्रिलक्षयोजन (३१८२९७) परिमितंपरिधिपरिमाणं भवतीति । 'तया णं' तदा खलु 'अद्वारसमुहुत्ता राई भवई' अष्टादशमुहूर्त्ता रात्रिर्भवति किन्तु 'सा दोहिं एगसद्विभागमुहुत्तेर्हि' द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्याम् 'ऊणा' ऊना होना भवति तथा 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहुत्तों दिवसो भवति, स च 'दोहिं एगसद्विभागमुहुत्तेर्हि' द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्याम् 'अहिए' अघिको भवतीति । 'से पविसमाणे' ततः 'से' सः 'पवितमाणे' प्रविशन् 'सूरिए' सूर्यः दोच्चंसि अहो - रत्तंसि' द्वितीयेऽहोरात्रे 'बाहिरं' बाह्यं बाह्यमार्गात्प्राप्तं 'तच्चं मंडल' तृतीयं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः बाहिर तच्चं मंडल उवसंकमित्ता चारं चर' बाह्यं तृतीयं मंण्डलम् उपसंक्रम्य चार चरति । 'तया णं' तदा खलु तद् मण्डलपदम् ' अडयालीसं एगसट्टिभागा जोयणस्स' अष्टचत्वारिंशदेकपष्टिभागा योजनस्य 'वाहरलेणं' बाहल्येन । एगं जोयणसय सहस्सं' एकं योजनशतसहस्रम् एकलक्षयोजाना नि 'छच्च अडयाले जोयणसयाई' षट् च अष्टचत्वारिंशद्योजनशतानि अष्टचत्वारिंशदधिकषट्शतयोजनानि 'बावण्णं च एगसद्विभागा जोयणस्स' द्विपञ्चाशच्च एकषष्टिभागा योजनस्य (१००६४(१३) एतावत्परिमितम् 'आयाम विक्खंभेणं' आयामवि ०कम्पेण, एतत्परिमाणं कथं लभ्यते ! तत्प्रदर्श्यते, तथाहि - अस्मात् प्राक्तनमण्डलस्यायामवि ष्कम्भपरिमाणं लक्षमेकं चतुष्पञ्चाशदधिकपट्ातोत्तरम्, षडविंशतिश्चैषष्टिभागा योजनस्य (१००६५४ २६ )वर्त्तते, एतत्परिमाणात् पूर्वमण्डलात् पञ्चयोजनानि पञ्चत्रिंशच्चैकपष्टि ६१ आगतं पूर्वोकमायामविष्कम्भपरिमाण तृतीयमण्डलपद भागाः (५-३५) शोध्यन्ते ६१
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy