SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिकाटोका प्रा०१-८ सू.१५ द्वितीयषण्मासे सूर्यपरिभ्रमणम् ९३ योजनानि परिरयवृद्धि निर्वर्धयन् २ सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति । तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टचत्वारिंशद् एकपष्टिभागा योजनस्य वाहल्येन, नवनवतियोजनसहस्राणि षट् चत्वारिंशद् योजनशतानि आयामविष्कम्मेण, त्रीणि योजनशतसहस्राणि पञ्चदश च सहनाणि पकोननवतिश्च योजनानि किञ्चिद्विशेपाधिकानि परिक्षेपेण । तदा खल्लु उत्तम. काष्ठाप्राप्तः उत्कर्पकः अष्टादशमुहतो दिवसो भवति, जघन्यिका द्वादशमुहर्ता रात्रिभवति एतत् खलु द्वितीयं पण्मासम् । एतत् खलु द्वितीयस्य पण्मासस्य पवर्यसानम् । पप खलु आदित्यः संवत्सरः। एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानम् ।।२० १५॥ ___ व्याख्या-ततः ‘से पविसमाणे सूरिए' म प्रविशन् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् 'दोच्चं छम्मासं' द्वितीयं पण्मामम् दिवसवृद्धिरूपम् 'अयमाणे' अयन् प्राप्नुवन् 'पढमंसि अहोरतसि' प्रथमे अहोरात्रे 'वाहिराणंतरं मंडलं' सर्ववाद्यानन्तरमभ्यन्तरमार्गगतद्वितीयं मण्डलम् 'उपसंकमित्ता चारं चरइ' उपसंक्रम्य चार चरति । 'ता' तावत् 'जया णं' यदा खल 'मरिए' सूर्यः 'वाहिराणंतरं मंडलं' बाह्यानन्तरं मण्डलम् 'उबसंकमित्ता चारं चरई' उपसंक्रम्य चार चरति 'तया णं तदा खल 'सा मंडलवया' तानि मण्डपदानि 'अडयालीसं एगसद्विभागा जोयणस्स' अष्टचत्वारिंशदेकपष्टिभागाः योजनस्य बाहल्येन वर्तन्ते, 'एग जोयणसयसहस्स एक योजनशतसहस्र 'छच्च चउप्पण्णे जोयणसयाई' पट् च चतुष्पञ्चाशद् योजनशतानि 'छब्बीसं च एगसद्विभागा जोयणस्स' पड्विंशतिश्च एकपष्टिभागा योजनस्य चतुष्पञ्चाशदधिकपट्शतोत्तरैकलक्षयोजनानि योजनस्य पइविंशत्येकषष्ठिभागसहितानि (१००६५१-२६ 'आयामविवखंभेणं' यामविष्कम्भेण वर्तन्ते । कथमेतत्परिमाणमुपलभ्यते ? इति विशदी क्रियते, तथाहि-मण्डलमेतत् एकतो द्वे योजने सर्वबाह्यमण्डलगतानष्टचत्वारिंशतमेकपष्टिभागांश्च (२-११) योजनस्य मुक्वाऽभ्यन्तरमवस्थितम् , 'अपरतोऽपि द्वे योजने सर्ववाह्य मण्डलगतानष्टचत्वारिंशतमेकपष्टिभागांश्च (२-) योजनस्य मुक्त्वाऽभ्यन्तरमवस्थितमिति तयोर्दयोः सम्मेलने जातानि पञ्चयोजनानि पंचत्रिंशच्चैकपष्टिभागा योजनस्य (५-३५)त्ति' एतत् सर्वबाद्यमण्डलगतायामविष्कम्भपरिमाणात् (१००६६०) शोध्यते ततो जातं यथोक्तं चतुष्पञ्चाशदधिकषट्शतोत्तरैकलक्षयोजनानि पड्विंशतिश्चैकषष्टिभागाः (१००६५४-२६ आयामविष्कम्भपरिमाणमिति । तथा 'तिण्णि जोयणसयसहस्साइ' त्रीणि योजनशतसहस्राणि 'अद्वारस
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy