SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ... .. ... . . विपाकश्रुते रसमस्स णं भंते ! अंगस्स' एकादशस्य खलु हे भदन्त ! अस्य 'विवागसुयस्स' विपाकश्रुतस्य "समणेणं जाव संपत्तेणं' श्रमणेन, भगवता महावीरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन 'के अढे पुण्णत्ते! ' कोऽर्थः प्रज्ञप्तः । 'तए' ततः जम्बूस्वामिनः प्रश्नकरणानन्तरं 'ण' खलु 'अज्जसुहम्मे अणगारे जंबू-अणगारं' आर्यसुधर्माऽनगारो जम्बूस्वामिनमनगारम् , 'एवं क्यासी' एवम् अवादीत्-वक्ष्यमाणप्रकारेणाकथयत्-‘एवं खलु जंबू!' एवं खलु हे जम्बूः ! 'समणेणं जाव संपत्तेणं' श्रमणेन भगवता महावीरेण यावत-सिद्धिगतिस्थानं संप्राप्तेनतेन 'एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पण्णत्ता ?' एकादशस्याङ्गस्य विपाकश्रुतस्य द्वौ श्रुतस्कन्धौ प्रज्ञप्तौ, 'तंजहा' तद्यथा-'दुहविवागा य' दुःखविपाकाश्च-विपच्यन्ते वेद्यन्ते-अनुभूयन्ते-इति विपाकाः, दुःखान्येव विपाका वाच्यतया यत्र ते दुःखविपाकाः, दुःखरूपविपाकवोधकतया दुःखविपाकनामकः प्रथमः श्रुतस्कन्ध इत्यर्थः, 'सुहविवागा य' सुखविपाकाच-सुखान्येव विपाका यत्र ते सुखविपाकाः, सुखरूपविपाकबोधकतया सुखविपाकनामको द्वितीयः श्रुतस्कन्ध इत्यर्थः ॥ मू० २॥ भगवन् ! ग्यारहवां अंग विपाकश्रुत का क्या भाव फरमाया है । इस प्रकार जंबूस्वामी के पूछने पर श्री सुधर्मास्वामी कहते हैं कि-हे जंबू ! सिद्धगतिप्राप्त श्रीमहावीर प्रभुने ग्यारहवें अंग श्रीविपाकश्रुत के दो श्रुतस्कंध कहे हैं- एक दुःखविपाक और दूसरा सुखविपाक । जिनका अनुभव किया जाय वे विपाक हैं। जिस श्रुतस्कंध में दुःख ही विपाक शब्द के वाच्य (अर्थ) रूपसे प्रकट किये जायें वह “दुःखविपाक" है। इस श्रुतस्कंध का नाम दुःखरूप विपाक का बोधक होने से ही दुःखविपाक है। दूसरे श्रुतस्कंध का नाम सुखविपाक है, इसमें सुख ही विपाकरूपसे वर्णित है, अतः सुखरूप विपाक का बोधक होनेसे इसका नाम "सुखविपाक' है। દસમા અંગના એ ભાવ ફરમાવ્યા છે, પરન્તુ હે ભગવન! અગિયારમું અંગ જે વિપાકશ્રુત, તેમાં શું ભાવ કહેલા છે ?. આ પ્રમાણે જબૂસ્વામીએ પૂછ્યું ત્યારે શ્રી સુધર્મા સ્વામી કહે છે કે- જબૂ! સિદ્ધગતિને પામેલા શ્રી મહાવીર પ્રભુએ અગિયારમાં અંગ શ્રીવિપાકતને બે કૃતસ્કંધ કહેલા છે– (૧) એક દુ:ખવિપાક અને (૨) બીજો સુખવિપક. જેનો અનુભવ કરવામાં આવે તે વિપાક છે. જે શ્રુતસ્કંધમાં દુઃખને જ વિપક શબ્દના વાચ્ય (અર્થ) રૂપથી પ્રકટ કરેલ છે, તે દુ:ખવિપાક છે. ॥ श्रुतर्नु नाम हु:३५ वियानो माघ ४शना३ डापाथी 'दुःखविपाक'
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy