SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, जम्बूस्वामिवर्णनम् . चक्राकारं परिभ्राम्य ललाटप्रदेशे स्थापनरूपं 'करेइ' करोति, 'करित्ना' कृत्वा आदक्षिणप्रदक्षिणं त्रिः कृत्वा, 'वंदई' वन्दते स्तौति, 'णमंसई नमस्यति नमस्करोति, 'वंदित्ता' वन्दित्वा ‘णमंसित्ता' नमस्यित्वा 'जाव' यावत् 'पज्जुवासइ' पर्युपास्ते सेवते । अत्र यावच्छब्देन-एवं योजनाऽवगन्तव्या-'सुस्सूसमाणे, नमंसमाणे, विणएणं पंजलिउडे, अभिमुहे'-इति । अस्यच्छाया-शुश्रूषमाणः, नमस्यन्, विनयेन प्राञ्जलिपुटः, अभिमुख इति । तत्र श्रीसुधर्मस्वामिनं सेवमानः श्रीजम्बूस्वामी ‘एवं' वक्ष्यमाणप्रकारेण 'वयासी' अवादीश्रीसुधर्मस्वामिनमपृच्छदित्यर्थः ।। 'जइ णं भंते !' यदि खलु हे भदन्त != हे भगवन् ! 'समणेणं भगवया महावीरेणं ' श्रमणेन भगवता महावीरेण 'जाव संपत्तेणं ' यावत् संप्राप्तेन, अत्र यावच्छब्दादेवं बोध्यम्-आदिकरेण, तीर्थकरेण, स्वयंसम्बुद्धन, यावत्-सिद्धिगतिनामधेयं स्थानं संप्राप्तेन गतेन, 'दसमस्स अंगस्स' दशमस्याङ्गस्य 'पण्हावागरणाणं' प्रश्नव्याकरणानां प्रश्नव्याकरणरूपस्य 'अयमहे, अयमर्थः आस्रवसंवरनिरूपणरूपोऽर्थः ‘पण्णत्त' प्रज्ञप्तः प्ररूपितः-प्रतिबोधित इत्यर्थः, 'एक्कारखा जाता है वह आदक्षिण-प्रदक्षिण है। वन्दना-शब्द का अर्थ स्तुति और नमस्कार का अर्थ-दो हाथ, दो पैर और एक मस्तक, इन पांच अंगों को झुकाना है। वन्दना और नमस्कार करके पर्युपासना (सेवा) करने लगे । सूत्रस्थ यावत् ' शब्द से "सुस्मुसमाणे, नमंसमाणे विणएणं पंजलिउडे, अभिमुहे" इन शब्दों की भी यहां योजना होती है। श्रीसुधर्मास्वामी की सेवा करते हुए श्री जम्बूस्वामीने पूछा कि-हे भदंत ! धर्म की आदि करनेवाले, तीर्थकर, स्वयंसंबुद्ध एवं सिद्धगति को प्राप्त हुए श्रमण भगवंत श्रीमहावीर प्रभुने प्रश्नव्याकरण नामक दशम अंग का यह भाव फरमाया है, परन्तु हे રાખવામાં આવે છે તે આદક્ષિણ–પ્રદક્ષિણ છે. વન્દના શબ્દનો અર્થ સ્તુતિ, અને નમસ્કાર અર્થ-બે હાથ, બે પગ, એક મસ્તક, એ પાંચ અંગેને નમાવવું તે, આ પ્રમાણે વન્દના અને नभ२४२ ४ाने पर्युपासना-से११ ४२१सान्या, सूत्रस्य यावत्या 'मुस्मृसमाणे, नमंसमाणे, विणएणं पंजलिउडे, अभिमुहे" से शहाना ५ मा योन याय छे. શ્રી સુધર્માસ્વામીની સેવા કરતાં કરતાં શ્રી જખ્ખસ્વામીએ પૂછયું કે- હે ભદતા ધર્મની આદિ કરવાવાળા, તીર્થકર, સ્વયંસંબુદ્ધ ઇત્યાદિ વિશેષણથી વિશિષ્ટ અને સિદ્ધિગતિને પ્રાપ્ત કરનાર શ્રમણ ભગવંત શ્રી મહાવીર પ્રભુએ પ્રશ્નવ્યાકર નામના
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy