SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते महावीरेणं जाव सपत्तेणं के अढे पण्णत्ते ? । तए णं से मुहम्मे अणगारे जम्बू अणगारं एवं बयासी, इति ।। जम्बूस्वामी पृच्छति-'जइ णं भंते' इत्यादि । यदि खलु हे भदन्त ! श्रमणेन भगवता महावीरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन सुखविपाकानां प्रथमस्य अध्ययनस्यायमर्थः प्रज्ञप्तः, द्वितीयस्य खलु हे भदन्त ! अध्ययनस्य सुखविपाकानां श्रमणेन भगवता महावीरेण यावत्सम्प्राप्तेन कोऽर्थः प्रज्ञप्तः ? । ततः खलु सुधर्माऽनगारो जम्बूमनगारम् एवं वक्ष्यमाणमकारेण 'वयासी' अवादीत्-‘एवं खलु' इत्यादि । एवं खलु हे जम्बूः ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'उसभपुरे णयरे' ऋषभपुरं नाम नगरमासीत् । तत्र 'थूमकरंडगे उज्जाणे' स्तूपकरण्डकं नामोद्यानम् । तस्मिन् 'धण्णो जक्खो' धन्यो नाम यक्ष आसीत् । तस्मिन्नगरे 'धणबई राया' धनणं भंते ! अज्झयणस्स सुहविवागाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अठे पण्णत्तें ? तए णं से सुहम्मे अणगारे जंबु अणगारं एवं वयासी'जंबूस्वामीने श्री सुधर्मा स्वामी से पूछा कि हे भदंत ! यदि श्रमण भगवान् महावीरने कि, जो सिद्धिगति में विराजमान हैं, इस सुखविपाक नामक द्वितीय श्रुतस्कंध के प्रथम अध्ययन का जो वह भाव कहा-है तो उन सिद्धिगति को प्राप्त श्री श्रवण भगवान महावीर ने द्वितीय अध्ययन के क्या भाव फरमाया है ? श्री सुधर्मा कहते हैं-हे जम्बू ! 'तेणं कालेणं तेणं समएणं' उसी काल एवं उसी समय में 'उसभपुरे णयरे थूमकरंडगे उजाणे धण्णो जक्खो' ऋषभपुर नामका नगर था । उसमें स्तूपकरंडक उद्यान था । उसमें धन्य नामके यक्ष णस्स मुहविवागाणं समणेणं भगवया महावीरेणं जाव संपत्तेण के अटे पण्णत्ते । तएणं से सुहम्मे अणगारे जंबु जणगारं एवं वयासी' भू स्वाभीमे सुधर्मा સ્વામીને પૂછયું કે હે ભદન્ત ! શ્રમણ ભગવાન મહાવીર કે જેણે સિદ્ધિગતિ પ્રાપ્ત કરી છે. અર્થાત સિદ્ધિગતિમાં બિરાજમાન છે, જેમણે આ સુખવિપાક નામના બીજા શ્રુતસ્કંધના પ્રથમ અધ્યયનનો આ ભાવ કહ્યો છે તે સિદ્ધિગતિને પ્રાપ્ત શ્રી શ્રમણ ભગવાન મહાવીરે બીજા અધ્યયનના શું ભાવ કહ્યા છે? શ્રી સુધર્મા સ્વામી કહે છે, भू! 'तेणं कालेणं तेणं समएणं' ते स भने ते समयने विष 'उसमपुरे णपरे धुभकरंडगे उज्जाणे धष्णो जक्खो' ऋषमपुर नामनु ना२ तु, तभा તુપકરંડક નામને બગીચે હતા, તે બગીચામાં ધન્ય નામના યક્ષનું યક્ષાયતન
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy