SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ ६७५ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् तस्या देवदत्ताया देव्याः 'अण्णया कयाई अन्यदा कदाचित् 'पुच्चरत्तावरत्तकालसमयंसि' पूर्वरात्रापररात्रकालसमये-रात्रिपूर्वभागे पश्चात् भागेच 'कुटुंबजागरियं जागरमाणीए' कुटुम्बजागरिकां जाग्रत्याः कुर्वत्या 'इमेयारूवे' अयमेतद्रूप: वक्ष्यमाणपकारः ' अज्झथिए' आध्यात्मिका आत्मगतः मनोगतः संकल्पः 'समुप्पज्जित्था': समुदपद्यत । स कीदृशः ? इत्याह-एवं खलु' इत्यादि। एवं खलु 'पूसणंदी राया' पुष्पनन्दी राजा 'सिरीदेवीए माईए भत्ते ' श्रीदेव्या मातुर्भक्तः 'जाव विहरइ'. यावद् विहरति-सर्वप्रकारेण मातृसेवां कुर्वाण आस्ते 'तं' तत्-'एएणं' एतेन मातृभक्तिरूपेण 'विघाएणं' विघातेन-विघ्नेन मदनुकूलकार्यकरणप्रतिवन्धवशादिति भावः । 'णा संचाएमिअहं' नो शक्नोमि अहं 'पूसणंदिणा रण्णा सदि' पुष्पनन्दिना राज्ञा सार्धम् 'उरालाइं०' उदारान् मानुष्यकान् भोगभोगान् 'झुंजमाणी' भुज्जाना 'विहरित्तए' विह न शक्नोमोतिपूर्वेणान्वयः । 'तं' तत् तस्मात् कारणात् 'सेयं खलु मम' श्रेयः समीचीन खलु मम 'सिरि देवी' श्रियं देवीं-मम श्वश्रम 'अग्गिप्पओगेण वा' देवदत्ता देवीके 'अण्णया कयाई अन्यदा कदाचित् जव कि यह 'पुव्यरत्तावरत्तकालसमयंसि' रात्रि के पूर्व पश्चिम भागमें 'कुडुवजागरियं जागरमाणीए' कुटुंब की चिन्ता से जग रही थी, तब 'इमेयारूवे अज्झथिए४ समुप्पजित्था' इस प्रकार का संकल्प उत्पन्न हुआ 'एवं खलु पूसणंदी राया सिरीए देवीए माईए भत्ते जाव विहरड' यह पुष्पनंदी राजा श्रीदेवी माता का भक्त हो रहा है ' तं एएणं निघाएणं णो संचाएमि अहं पूमणंदिणा रणा सद्धिं उरालाइं० मुंजमाणी विहरित्तए' इसलिये इस मातभफिरूप विधन से-जो उसे मेरे अनुकूल कार्य करने में प्रतिवन्ध स्वरूप हैमें पुष्पनंदी राजा के साथ उदार मनुष्यसंबंधी कामभागों के भोगने से वञ्चित है। तं सेयं खलु मम सिनि देविं अग्गिप्पओगेण वा विसहेवीमे ' अण्णया कयाई' मन्या ४ायित् त्या ते 'पुन्यरत्तावरत्तकालसमयसि रात्रीन। मध्य Ani ‘कुटुंबजागरियं जागरमाणीए' टुनी यिन्ताथी ती रही ती, त्यारे' इमेयावे अज्झथिए समुप्पज्जित्था४ . २ प्रभा २२४६५वि४६५ erपन्न थया. एवं खलु पूसणंदी राया सिरीए देवीए माइए भत्ते जाव विहरई' मा पन त श्री देवी माताना लत 45 गया छ. 'तं एएणं विधाएणं णो संचाएमि अहं पूसणंदिणा रण्णा सदधि उगलाई० मुंजमाणी विहरित्तए એટલા માટે માતૃભકિત રૂપ વિન છે તે મારા અનુકુળ કાર્ય કરવામાં પ્રતિબન્ધ સ્વરૂપ છે. હું પુપનંદિ રાજાને સાથે ઉદાર મનુષ્ય સંબંધી કમજોગો ભેગવવામાં पयित छु तं सेयं खलु मम सिरिं देविं अन्गिप्पओगेण वा विसप्पओगेण
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy