SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् ६४९ . 'उबवण्णे' उत्पन्नः। 'से णं' स खलु सिंहसेनजीवः 'तओ' ततः-तस्मात् स्थानात् 'अणंतरं' अनन्तरम् पश्चात् 'उबट्टित्ता' उद्धृत्य-निस्सृत्य 'इहे।' इहैव= अत्रैव रोहीडए णयरे' रोहितके नगरे 'दत्तस्स सत्थवाहस्स' दत्तस्य सार्थवाहस्य 'कण्हसिरीऐ भारियाए कुच्छिसि' कृष्णश्रियो भार्यायाः कुक्षौ-गर्मे 'दारियत्ताए उववण्णे' दारिकातया-पुत्रीत्वेन उत्पन्नः। 'तए णं सा कण्हसिरी' ततः खलु सा कृष्णश्रीः 'णवण्हं मासाणं बहुपडिपुण्णाणं' नवसु मासेषु बहुपरिपूर्णेषु 'जाव' यावत् 'अट्ठमाणं राइदियाणं वीइक्कंताणं' अर्द्धाष्टमरात्रिंदिवेषु व्यतिक्रान्तेषु 'दारियं' दारिकां 'पयाया' प्रजाता-प्रजनितवती । कीदृशीमित्याह-'सुकुमाल जाव सुरूवां सुकुमार-यावत् सुरूपां, सुकुमारपाणिपादां यावत्सुरूपाम् । 'तए णं' ततः खलु 'तीसे दारियाए' तस्या दारिकायाः 'अम्मापियरो' अम्बापितरौ 'णिव्यत्ते एगारसे दिवसे' निवृत्ते एकादशे दिवसे 'संपत्ते वारसाहे' संप्राप्ते द्धादशाहे-द्वादशे दिवसे 'विउलं' विपुलम् 'असणं४' अशनं पानं खाचं स्वाचं हुआ । (से णं तओ अणंतरं उव्वट्टित्ता इहेव रोहीडए णयरे दत्तस्स सत्थवाहस्स काहसिरीए भारियाए कुच्छिसि दारियत्ताए उपवणे) वहां से स्थिति पूर्ण कर यह सिंहसेन का जीव निकल इली रोहितक नगर में दत्त सार्थवाह की भार्या कृष्णश्री की कुक्षि में पुत्रीरूप से उत्तन्न हुआ। (तए णं सा कहसिरी णवण्हं मासाणं बहुपडिपुण्णाणं जाव दारियं पयाया) जब नौ माह ७॥ दिल अच्छी तरह से व्यतीत हो चुके तबष्णश्रीने पुत्री को जन्म दिया । (सुकुमाल जाव सुरूवां) इस के हाथ पैर आदि अवयव बहुत ही सुकुमार थे और आकृति भी इसकी विशेष सुन्दर थी । (तए णं तीसे दारियाए अम्मापियरो णिवत्ते एगारसमे दिवसे संपत्ते वारसाहे) जब इस की उत्पत्ति के११ दिन व्यतीत हो चुके और१२ उत्पन्न थयो. 'से णं तओ अणंतरं उव्यट्टित्ता इहेब रोहिडए णयरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए कुच्छिीस दारियत्ताए उपवण्णे' त्यांनी स्थिति પૂર્ણ કરીને તે સિંહસેનનો જીવ નિકળીને આ હિતક નગરમાં દત્તસાર્થવાહની ભાર્યા–સ્ત્રી कृष्ण श्रीनi St२माथी पुत्री ३पे उत्पन्न थयो 'तए णं सा कण्हसिरी णवण्हं मासाणं बहुपडिपुण्णाणं जाव दारियं पयाया' न्यारे न१ भास भने ५२ साासात (७॥ रात्री सारी शते वाती गया, त्यारे श्री पुत्रानो भन्म माथ्यो. 'सुकुमाल जाव सुरूवां' तना छाय-41 मादि मयो i सुमार तां मने माति पY Ag४ सुन्६२ उता. 'तए णं तीसे दारियाए अम्मापियरो णिव्यत्ते एगारसमे दिवसे संपत्ते वारसाहे' तना मना न्यारे मनियार (११) हिवस पूरा 25 (१२) मारमा हिवस
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy