SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ चिपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् ६३५ "सीहसेणं रायं सिंहसेनं राजानं 'एवं वयासी' एवमवादीत् एवं खलु सामी एवं खलु हे स्वामिन् ! 'ममं' मम 'एगूणपंचसबत्तीसवाणं' एकोनपञ्चसपत्नीशतानाम् ' एगूणपंचमाइसयाई' एकोनपञ्चमातृशतानि = सपत्नीनां नवनवत्यधिकचतुः - शतमातरः 'इमी से कहाए' अस्याः - वक्ष्यमाणायाः कथायाः 'लट्टाई समागाई' लब्धार्थानि सन्ति 'अण्णमण्णं' अन्योन्यं = परस्परं 'सहावेंति' शब्दयन्ति= आयन्ति, 'सावित्ता' शब्दयित्वा 'एवं व्यासी' एवमत्रादिपुः एवं वक्ष्यमाणप्रकारेण विचारयन्ति स्म - एवं खलु 'सीह सेणे राया' सिंहसेनो राजा 'सामाए देवीए मुछिए४' श्यामायां देव्यां मूर्च्छितो गृद्धी ग्रथितोऽभ्युपपन्नः सन् 'अहं 'धूयाओ' अस्माकं दुहितृ: 'णी आढाइ णो परिजाणार' नो आद्रियते नो परि जानाति 'जाव' यावत् अग्निविषादिप्रयोगेण मां मारयितुम्, एवं विचार्य ताः एकोनपञ्चशतमातरः सम 'अंतराणि य' अन्तराणि च = अवसराणि 'छिद्राणि य उप्फेणियं सीहसेणं रायं एवं व्यासी' सिंहसेन राजा द्वारा इस प्रकार पूछी गई श्यामा देवी बडे ही क्रोध के साथ इस प्रकार बोली एवं खलु सामी ममं एगूणपंचसबत्तीसयाणं एगूणपंचमाइसयाई इमी से कहाए लडहाई समाणाई अण्णमण्णं सदार्वेति सावित्ता एवं वयासी' स्वामिन् ! मेरी इन एक कम पांचसौ सौतोंके एककम पांच सौ माताओं ने इस समाचार को जानकर परस्पर में मिल कर गुप्त मंत्रणा की है और उसमें उन्होंने ऐसा विचार किया है 'एवं खलु सीहसेणे राया सामाए देवीए मुच्छि४ अहं धूयाओ णो आढाइ णो परिजाणार जात्र अंतराणि य छिद्दाणि य विरहाणि य पडिजागरमाणीओ विहरंति' किं यह सिंहसेन राजा श्यामा देवी में ही अतिशय अनुरक्त है, इससे यह हमारी पुत्रियों की ओर समाणी उप्फेण- उपफेणियं सीहसेणं रायं एवं वयासी' सिद्धसेन राज्ये या પ્રમાણે પૂછ્યું ત્યારે, શ્યામા દેવી મહા દૈધની સાથે આ પ્રમાણે કહેવા લાગી, 'एवं खलु सामी ममं एगूणपंचसवत्तिसयाणं एगुणपंचमाइसाई इमी से कहाए लडाई समाणाई अण्णमण्णं सद्दार्वेति सद्दावित्ता एवं वयासी' स्वामिन् ' भारी ચારસે નવાણુ શેક છેતેમની દરેક માતાએ મારી સથેના તમારા પ્રેમની હકીકત જાણી છે તેથી તે સૌએ મળીને આ પ્રકારની છાની—ગુમ વિચારણા કરી છે અને तेभां मेव। विचार ये छे. 'एवं खलु सीहसेणे राया सामाए देवीए सुच्छिष्ट अहं धूयाओ णो आहाइ ण परिजाणाइ जान अंतराणि व विद्याणि च विरहाणि य परिजागरमाणीओ विहरति ते सिद्धसेन रान श्यामहेवीनां अतिशय આસકત છે. તેથી તે રાજા, અમારી પુત્રીએની સામે દૃષ્ટિ પણ કરતા નથી તેમe
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy