SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ 14 ६२६ विपाकश्रुते टीका भगवान् देवदत्तायाः पूर्वभवं वर्णयति 'एवं खलु' इत्यादि । एवं खलु 'गोयमा' हे गौतम! तेणं काळेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'इहेव' इहैव - 'जम्बूद्दीवे दीवे' जम्बूद्वीपे द्वीपे ' भार हे वासे' भारते वर्षे 'सुपट्टे णामं णयरे' सुप्रतिष्ठं नाम नगरं 'होत्था' आसीत्, 'रिद्ध० ३' ऋद्धस्तिमितसमृद्धम् । तत्र 'महासेणे राया' महासेनो राजा आसीत्, 'तस्स णं' महासेगस्स रण्णो' तस्य खलु महासेनस्य राज्ञः 'धारिणीपामोक्खं' धारिणीप्रमुखं 'देवी सहस्स' देवी सहस्त्रं 'ओरोहे यावि' अवरोधश्वापि ' होत्या' आसीत् । 'तस्स णं महासेणस्स रण्णो पुत्ते' तस्य खलु महासेनस्य राज्ञः पुत्रः ' धारिणीए देate अत्तर' धारिण्या देव्या आत्मजः 'सीहसेणे णामं कुमारे होत्था' सिंहसेनो नाम कुमार आसीत् । कीदृश: ? 'अहीण ० ' अहीनपरिपूर्णपञ्चेन्द्रियशरीरः 'जुवराया' ' एवं खलु गोयमा' इत्यादि । गौतम के प्रश्न को सुनकर प्रभुने देवदत्ता के पूर्वभव का इस प्रकार वर्णन किया 'एवं खलु गोयमा' हे गौतम 'तेणं कालेणं तेणं समएणं इव जंबुद्दीवे दीवे भारहे वासे सुपट्टे णामं णयरे होत्या' उस काल एवं उस समय में इस जंबूद्वीप के भरत क्षेत्र में सुप्रतिष्ठ नाम का एक नगर था । यह 'रिद्ध०३' रिद्ध, स्तिमित एवं समृद्ध था । 'तत्थ महासेणे राया' इसमें महासेन नाम का राजा रहता था । ' तस्स णं महासेणस्स रण्णो धारिणीपामोक्खं देवीसहस्सं ओरोहे यावि होत्था' इस महासेन नृपति के अन्तःपुर में धारिणी आदि एक हजार रानियां थीं। तस्स णं महासेणस्स रण्णो पुत्ते धारिणीए देवीए अत्तए सीहसेणे णामं कुमारे होत्था' राजा का एक पुत्र था जो धारिणी देवी की कुक्षि से " ' एवं खलु गोयमा ! ' त्याहि. 6 ગૌતમના પ્રશ્નને સાંભળીને પ્રભુએ દેવદત્તાના પૂર્વ ભવતું આ પ્રમાણે વર્ણન કર્યું." ' एवं खलु गोयमा ' हे गौतम ? ' तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सुपरट्ठे णामं णयरे होत्था ' ते डास अने ते समयने विषे मा ঌशुद्दीपनां भरत-क्षेत्रमां सुप्रतिष्ठ नाभूनुं ४ नगर हेतु ते ' रिद्ध०३ ' सिद्ध स्तिभित भने समृद्ध हेतु ' तत्थ महासेणे राया' तेमां महासेन नामना रॉल रहेता ता. तस्स णं महासेणस्स रण्णो धारिणीपामोक्खं देवीस स्सं ओरोहे यावि होत्या ' ते महासेन शमना मन्तःपुरभां धारिणी माहि भेउ हुन्नर शहीओ हुती. ' तस्स णं महासेणस्स रण्णा पुत्ते धारिणीए देवीए अत्तए सीहसेणे णामं कुमारे होत्या' शब्ने ४ थुत्र इतो ? धारिणी हेवीना उरथी जन्म पाभ्यो हतो, तेनुं "
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy