SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५७७ 'अम्ह' अस्माकम् 'इमे दारए' अयं दारकः 'उंबरदत्तस्स जक्खस्स' उदुम्बरदत्तस्य यक्षस्य 'उवयाइयलद्धए' उपयाचितलब्धका आराधनया प्राप्तः 'तं होउ णं तस्माद् भवतु खलु 'इमे दारए' अयं दारकः 'उंबरदत्ते णामेणं' उदुम्बरदत्तो नाम्ना । 'तए णं से उंबरदत्ते दारए' ततः खलु स उदुम्बरदत्तो दारकः 'पंचधाईपरिग्गहिए' पञ्चधात्रीपरिगृहीतः पञ्चधात्रीभिः परिपालितः 'जाव' यावत् 'परिवड्ढइ' परिवर्धते-सुखेन वृद्धिं प्राप्नोति ॥ मू० ८ ॥ ॥ मूलम् ॥ तए णं से सागरदत्ते सत्थवाहे जहा विजयमित्ते, कालधम्मुणा संजुत्ते । गंगदत्तावि। उंबरदत्ते निच्छूढे जहा उज्झियए। तए णं तस्स उंबरदत्तस्स दारगस्स अण्णया कयाइं सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तं जहा-सासे? कासे२ जाव कोढे । तए णं से उंबरदत्ते दारए सोलसहि रोगायंकेहिं अभिभूए समाणे सडियहत्थं जाव विहरइ। एवं खलु गोयमा। उंबरदत्ते दारए पुरापुराणाणं जाव पच्चणुब्भवमाणे विहरइ ॥ सू० ९॥ कर मातापिताने उसका नाम इस ख्याल से कि यह हमें उंदुवरदत्त यक्ष की आराधना से प्राप्त हुआ है 'तं होउ णं इमे दारए उंबरदत्ते णामेणं' इस लिये इस बच्चे का "उदुम्बरदत्त" ऐसा नाम होओ। 'तए णं से उबरदत्ते दारए पंचधाईपरिग्गहिए जाव परिवड्ढई' नाम-संस्कार के पश्चात् अब वह उदुम्बरदत्त दारक पांच धाय माताओं से परिगृहीत होता हुआ आनंद पूर्वक वृद्धि को प्राप्त होने लगा ।। सू० ८॥ દશમે દિવસે થનારી મહત્સવ કિયા કરીને માતાપિતાએ તે બાળકનું નામ એ લક્ષથી રાખ્યું .२मा पुत्र भने ५२ यक्षनी माराधनाथी पास थयो छ 'तं. होउ णं इमे दारए उंबरदत्ते णामेणं ते भाटे मा भानु नाम “महत्त' में प्रभारी था। 'तए णं से उबरदत्ते दारए पंचधाईपरिग्गहिए जावं परिवड्ढई' नाम स२४२ પછી હવે તે ઉદ્દેબરદત્ત બાળક પાંચ ધાય માતાએથી પરિગ્રહીત (પરિપાલિત) બનીને मानपूर्व माटो थवा साया. (सू० ८)
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy