SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५५८ विपाकश्रुते त्तावरत्तकालसमयंसि' पूर्वरात्रापररात्रकालसमये-रात्रेमध्यभागे 'कुडुबजागरियं' कुटुम्बजागरिकां 'जागरमाणीए' जाग्रत्याः कुर्वत्याः 'अयं' अयं वक्ष्यमाणः, 'अज्ज्ञथिए' आध्यात्मिकः ५ आत्मनि मनोगतः संकल्पः 'समुप्पन्ने समुदपद्यत । 'एवं खलु अहं सागरदत्तेणं सत्यवाहेणं सद्धिं उरालाई माणुस्सगाई एवं खलु अहं सागरदत्तेन सार्थवाहेन साधैं बहूनि वर्षाणि यावत् उदारान् मानुष्यकान् मनुप्यसम्बन्धिनः 'भोगभोगाई' भोगभोगान् कामभोगान् 'भुंजमाणी' भुञ्जाना 'विहरामि' विहरामि-वसामि । किन्तु 'गो चेव णं अहं दारगं वा दारियं नैव खलु अहं दारकं वा-आयुष्मन्तं वालं वा दारिकां वा-आयुष्मती वालिकां वा ‘पयायामि' प्रजाये-प्रजनयामीत्यर्थः 'तं धण्णाओ णं ताओ' तद् धन्याः खलु ता 'अम्मयाओं' अम्बाः मातरः, 'सपुण्णाओ णं ताओ अम्मयाओ' 'पुन्वरत्तावरत्तकालसमयसि कुडुवजागरियं जागरमाणीए' रात्रि के मध्यभाग में जब कि यह कुटुम्बजागरणा करती थी 'अयं अज्झथिए समुप्पण्णे' इस प्रकार का अध्यवसाय उत्पन्न हुआ । 'एवं खलु अहं सागरदत्तेणं सत्यवाहेणं सद्धि बहुइं वासाई उरालाई माणुस्सगाई भोगभोगाई भुंजमाणा विहरामि' कि मैं सागरदत्त सार्थवाह के साथ बहुत वर्षों से उरालप्रधान मनुष्य संबंधी कामभोगों को भोग रही हूँ 'णो चेव णं अहं दारगं वा दारियं वा पयायामि' तो भी अभी तक मुझ से जो जीवित रहे ऐसा न तो कोई पुत्र ही उत्पन्न हुआ है, और न कोई पुत्री ही। 'तं घण्णाओ ताओ अम्मयाओ सपुग्णओ० कयत्थाओ० कयपुण्णाओ० कयलक्खणाओ सुलद्धे णं तासि अम्मयाणं माणुस्सए जम्मजीवियफले' अतः वे ही माताएँ धन्य हैं, वे ही माताएँ पुण्यशालिनी हैं वें ही माताएँ 'अण्णया कयाई ३ मे समय 'पुव्वत्तावरत्तकालसमयसि कुडुंबजागरियं जागरमाणीए' रात्रीना मध्य भागमा क्यारे ते मुटुमा ४२ती ती त्यारे 'अयं अज्झत्थिए समुप्पण' मा प्रधारने। मध्यवसाय (विन्या२) थ्यो' एवं खलु अहं सागरदत्तेणं सत्यवाहेणं सद्धि वहुई वासाइं उरालाई मासुस्सगाई भुंजमाणा विहरामि ईसाहत सार्थवानी साथै घji वर्षाथी भनुभ्य समाधी उदार अभ-लोगोने लगती २ छु. 'णो चेव णं अहं दारगं वा दारियं वा पयायामि' તે પણ આજ સુધી મને જીવતા રહે એવો કોઈ પુત્ર ઉત્પન્ન ન થે કે પુત્રી પણ उत्पन्न न . ' तं धण्णाओ णं ताओ अम्मयाओ सपुण्णाओ० कयत्थाओ० कयपुष्णाओ० कयलक्खणाओ० मुलद्धे णं तासि अम्मयाणं माणुस्सए जम्मजीवियफले' तथा ते भातासाने धन्य छे, ते भातामा पुयशानी छे, ते भाता।
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy