SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५४५ अहं 'छट्टपारणगंसि' षष्ठपारणके पाटलिपण्डे नगरे 'उत्तरदुवारेणं' उत्तरदिक्स्थितद्वारेण 'अणुप्पविसामि' अनुपविशामि तदा 'तं चेव पुरिसं पासामि' तमेव पुरुषं पश्यामि, कीदृशं ? 'कच्छुल्लं' कच्छूरोगयुक्तं 'जाव' यावत्-स देहबलिकया शरीरनिर्वाहार्थ 'वित्ति' वृत्ति भिक्षानि कप्पेमाणे' कल्पयन्=कुर्वन् 'विहरइ' विहरति, तं दृष्ट्वा चिन्ता 'अहो णं इमे पुरिसे' इत्यादिरूपो विचारः मम मनसि संजातः । 'पुच्चभवपुच्छा' पूर्वभवपृच्छा ‘से णं संते पुरिसे पुचभवे के आसी' स खलु हे भदन्त ! पुरुषः पूर्वभवे क आसीत् , इत्यादिरूपा पृच्छा गौतयेन कृता । 'वागरेइ' व्याकरोति भगवान् तस्य पुरुषस्य पूर्वभववृत्तान्तं कथयति ॥ स्मू०३ ॥ . भगवान् कच्चादिरोगयुक्तस्य तस्य पुरुषस्य पूर्वभववृत्तान्तं कथयति‘एवं खलु' इत्यादि। भी जब मैं छठके पारणा के लिये वहां पश्चिम के द्वार से गया तब भी उसीको देखा। चतुर्थ बार भी पारणा के लिये जब मैं वहां उत्तर द्वार से गया तब भी मैंने 'तं चेव पुरिसं पासामि कच्छुल्लं जाव वित्ति कप्पेमाणे विहरइ' उसे उसी हालत में देखा । 'चिंता मम पुत्वभवपुच्छा. वागरेइ' प्रभो ! उसे देखकर मेरे हृदय में अनेक प्रकार की विचारधाराएँ उत्पन्न हुई। मैं भिक्षा लेकर वापिस आया। हे नाथ ! इसकी इस प्रकार की परिस्थिति का क्या कारण हुआ है ? यह पूर्वभव में कौन था ? गौतम की यह बात सुनकर प्रभुने इस प्रकार कहना प्रारंभ किया भावार्थ-प्रथम पारणा की तरह गौतम स्वामी अन्य पारणाओं के लिये भी उसी नगर में आते जाते रहे। ये छठ-छठकी तपस्या करते थे । जब पारणा का दिन होता तब यथाविधि प्रभु से आज्ञा માટે ત્યાં પશ્ચિમના દરવાજેથી ગમે ત્યારે પણ તેને જે, એથી વખત પણ પારણા भाटे न्यारे ई उत्तरना ४२वार २४ गयो त्यारे पY में 'तं चेव पुरिसं पासामि कच्छुल्लं जाब वित्तिं कप्पेमाणे विहरई' तेन तेवी हासतमा लयो. 'चिंता मम पुनभवपुच्छा वागरेइ' प्रमा! तेने धन भाइयमा मने प्रा२नी विया२ધારાઓ ઉત્પન્ન થઈ, હું ભિક્ષા લઈને પાછો આવ્યે, હે નાથ ! તેની એ પ્રમાણે સ્થિતિ થવાનું કારણ શું છે? તે પૂર્વભવમાં કેણ હતો ? ગૌતમની આ પ્રમાણે વાત સાંભળીને પ્રભુએ આ પ્રમાણે કહેવાને પ્રારંભ કર્યો. ભાવાર્થ–પ્રથમ પારણા પ્રમાણે ગૌતમસ્વામી બીજા પારણા માટે પણ તે નગરમાં જવા-આવવા લાગ્યા, તે છઠ્ઠ છઠ્ઠની તપસ્યા કરતા હતા, જ્યારે પારણાનો દિવસ આવો ત્યારે યથાવિધિ પ્રભુની આજ્ઞા લઈને પારણા માટે નગરમાં જતા હતા,
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy