SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५३३ विपाकचन्द्रिका टीका, श्रु० १, अ० ६, उदुम्बरदत्तवर्णनम् जाव विलमिव पण्णगभूएणं अप्पाणणं आहारमाहारेइ,आहारमाहारित्ता संजमेणं तवसा अप्पाणं भावेसाणे विहरइ ॥सू० २॥ टीका 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'समोसरणं' समवसरणं वनपण्डमुधानं प्रति भगवदागमनं 'जाव' यावत् 'परिसा गया' परिपद्गता' धर्म श्रुत्वा परिपत् प्रतिगता। 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'भगवं गोयमे' भगवान् गौतमः 'तहेव' नथैव-पूर्वोक्तवदेव भगवतः श्री-महावीरस्वामिनो भिक्षार्थमाज्ञां गृहीत्वा जेणेच पाडलिसंढे नयरे' यत्रैव पाटलिपण्डं नगरं 'तेणेव उवागच्छई' तत्रैवोपागच्छति, 'उवाग 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं समोसरणं जाव परिसा गया' उस काल और उस समय में ग्रामातुग्राम विहार करते२ श्रमण भगवान महावीर पाटलिषंड नगर के वनखण्ड नाम के उद्यान में आये । प्रभु का आगमन सुनकर नगर निवासी एवं राजा सब के सब हर्षोत्फुल्ल होकर प्रभु को वंदना करने के लिये एवं उन से धर्म का श्रवण करने के लिये अपने निवासस्थान से निकल कर उस बगीचे में आये। प्रभु को वंदना एवं नमस्कार कर परिषद और राजा यथास्थान बैठ गये । प्रभुने धर्मदेशना दी। सुनकर सब प्रमुदित होकर वापिस अपने२ स्थान पर गये । 'तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जेणेव पाडलिसंढे नयरे तेणेव उवागच्छइ। उस काल और उस "तेणं कालेणं' त्या. 'तेणं कालेणं तेणं समएणं समोसरणं जाव परिसा गया ते અને તે સમયને વિષે ગ્રામનુગ્રામ વિહાર કરતા કરતા શ્રમણ ભગવાન મહાવીર પાટલીખંડ નામના નગરના બગીચામાં આવ્યા, પ્રભુ પધાર્યા છે તે વાત સાંભળીને નગરના માણસે અને રાજા રણે તમામ હર્ષથી પ્રફુલ્લિત થઈને પ્રભુને વંદના કરવા માટે એટલે કે તેમની પાસેથી ધર્મ શ્રવણ-સાંભળવાની ઈચ્છાથી પિતાના નિવાસસ્થાની નીકળીને તે બગીચામાં આવ્યા. પ્રભુને વંદન-નમસ્કાર કરીને સભા અને રાજ પિતાના સ્થાન પર બેસી ગયા. પછી પ્રભુએ ધર્મને ઉપદેશ આપે તે સાંભળીને તમામ પ્રસન્ન पापोताना स्थान पर गया. 'तेणं काटेणं तेणं समएणं भगवं गोयमे तहेव जेणेव पाडलिसंडे नयरे तेणेव उवागच्छत ५० नेते समयने कि,
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy