SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ५, बृहस्पतिदत्तवर्णनम् ४५५ सर्वाङ्गसुन्दराङ्गो ‘से णं जुवराया होत्था' स खलु युवराजोऽभूत् । 'तस्स णं उदयस्स कुमारस्स पउमावई. णामं देवी होत्था' तस्य खलु उदयनस्य कुमारस्य पद्मावती नाम देवी आसीत् । 'तस्स णं सयाणीयस्स रणो :सोमदत्ते णामं पुरोहिए होत्था' तत्र खलु शतानीकस्य राज्ञः सेामदत्तो नाम पुरोहित आसीत् । कीदृशः ?--'रिउव्वेयजजुव्वेय० ४' ऋग्वेद-यजुर्वेद-सामवेदा-थर्वणवेदकुशलः, अंधीतसाङ्गोपाङ्गवेदविद्यः, इत्यादि । 'तस्स णं सोमदत्तस्स पुरोहियस्स वसुदताणामं भारिया होत्था' तस्य खलु सेामदत्तस्य पुरोहितस्य वसुदत्ता नाम भार्याऽऽसीत् । 'तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए वहस्सइदत्ते णामं दारिए' तस्य खलु सोमदत्तस्य पुत्र; वसुदत्ताया आत्मजो बृहस्पतिदत्तो नाम दारकोऽभवत् 'अहीणं' अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरः यावत् सर्वाङ्गसुन्दराङ्गः।।सू० १॥ पांचों ही इन्द्रियों से युक्त था, अतः सर्वाङसुन्दर था। 'से णं जुवराया होत्था' इसे राजा ने युवराजपद पर नियुक्त कर दिया था । 'तस्स पं. उदयणस्स कुमारस्स पउमावई णामं देवी होत्था' उस उद्यन कुमार की रानी का नाम पद्मावती था । 'तस्स णं सयाणीयस्स रण्णो सोमदत्ते णामं पुरोहिए होत्था' शतानीक राजा का सोमदत्त नाम का एक पुरोहित था। यह 'रिउव्वेय-जजुब्वेय० ४' ऋगवेद यजुर्वेद, सामवेद और अथर्वर्ण वेद, इन चारों वेदों एवं इन के अंग और उपांगों का ज्ञाता था । 'तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता णामं भारिया होत्था' इस लोलदत्त पुरोहित की भार्या का नाम वसुदत्ता था । 'तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए वहस्सइदत्ते णामं दारए होत्था' इस सोमदत्त का पुत्र एवं वसुदत्ता का आत्मज 'बृहस्पतिदत्त' इस नामका एक पुत्र था। थयेटो मे पुत्र उतार्नु नाम ध्यन हेतु. 'अहीण जाव सचगसुंदरंगे' શરીર અહીન અર્થાત પાંચ ઇંદ્રિયોથી પરિપૂર્ણ હતું, માટે તે સર્વાંગસુન્દર હતું, 'से णं जुवराया होत्था' तने रात युवरा४५४ माघेद्यं तु तस्स णं उदयणस्स कुमारस्स पउमावई णामं देवी होत्था' ते ध्यान मारनी नु नाम पद्मावती डत. 'तस्स णं सयाणीयस्स रण्णा सोमदत्ते णामं पुरोहिए होत्था त शतानी राने सोमहत्त नमन। मे४ शडित हता. ते 'रिउव्वेयजजुव्वेय?' श्वे, યજુર્વેદ, સામવેદ, અને અથર્વણ વેદ, એ પ્રમાણે ચારેય વેદે અને તેનાં અંગ– अपांगानी, M२ तो 'तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता णामं भारिया होत्था' त समित्त पुरोहितनी सीन नाम 'सुहत्ता' तु तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए वहस्सइदत्ते णामं दारए होत्था' त सौभत्ता पुत्र भने वसुत्तानो मात्म 'स्पतिहत्त' नामनी मे पुत्र तो 'अहीणजावसव्वंगसुंदरंगे'
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy