SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४४८ विपाकश्रुते 'बुझिह' भोत्स्यते । इदमत्र बोध्यम् - स खलु वाराणस्यां नगयी श्रेष्ठिकुले समुत्पन्नः सन् तत्रोन्मुक्तबालभावस्तथारूपाणां स्थविराणामन्तिके बोधिं भोत्स्यते= सम्यक्त्वं लप्स्यते इत्यर्थः । ' पव्वज्जा' प्रव्रज्या - पूर्वोकवत् तस्य प्रव्रज्याग्रहणं बोध्यमित्यर्थः । ' तर गं से कालमासे कालं किच्चा सोहम्मे कप्पे' ततः खलु स कालमासे कालं कृत्वा सौधर्मे कल्पे देवत्वेनोत्पत्स्यते । ततोऽनन्तरं स देवशरीरं त्यक्त्वा ' महाविदेहे वासे' महाविदेहे वर्षे यानि कुलानि भवन्ति आढ्यानि तेषां खलु अन्यतमस्मिन कुले पुत्रतयोत्पत्स्यते । 'सिज्झिहि ५' सेत्स्यति तत्र सिद्धो भविष्यति । भोत्स्यते = केवलज्ञानेन सर्वे ज्ञेयं ज्ञास्यति । मोक्ष्यति = सकलकर्मवन्धाद् विमुक्तो भविष्यति । परिनिर्वास्यति = पारमार्थिकसुखं प्राप्स्यति । सर्वदुःखानामन्तं करिष्यति । 1 'णिक्खेवो' निक्षेपो= निगमनं समाप्तिवाक्यं स पूर्ववद् बोध्यः । तथाहि'एवं खलु जम्बू ! समणेणं भागत्रया महावीरेणं जाव संपत्तेणं दुहविवागाणं कुल में पुत्ररूप से 'पच्चायाहि ' जन्म लेगा । बोहि बुज्ज्ञिहिर' वहां जब यह बाल्यभावसे निकलकर जवान होगा तब तथारूप स्थविरों के समीप धर्म श्रवण कर सम्यक्त्व की प्राप्ति करेगा । 'पव्वज्जा' सम्यक्त्वरत्न की प्राप्ति होने के बाद यह फिर भागवती दीक्षा को धारण कर अपनी आयु के अंत में उस पर्यायका परित्याग करके 'सोहम्मे कप्पे' सौधर्मकल्प में देवपर्याय से जन्म धारण कर वहां की स्थिति को पूर्ण भोगकर फिर यह वहां से व्यवकर 'महाविदेहे वासे सिज्झिहिइ ५ ' महाविदेह क्षेत्र में जो भी आख्यकुल होंगे उनमें किसी एक आट्यकुल में की पर्याय से उत्पन्न होगा । दीक्षा धारण कर वह सिद्ध होगा । 'णिक्खेवो' इस प्रकार यह इम अध्ययन का निक्षेप-निगमनोड शेडीयानां द्रुणमां पुत्र३५थी ' पच्चायाहिइ ' ४न्म तेथे 'वोहिं बुज्झिहिइ ત્યાં એ જ્યારે ખાલ્યભાવથી નીકળી કરીને જુવાનીમાં આવશે ત્યારે તથારૂપ સ્થવિરાની सभीय धर्म सांलणी उरीने सभ्यस्त्वनी आदित १२ ' पवज्जा' सभ्यइत्वरत्ननी પ્રાપ્તિ થયા પછી તે ભાગવતી દીક્ષાને ધારણ કરીને પેાતાની આયુષ્યના અ ંતે તે पर्यायन। परित्याग उरीने 'सोहम्मे कप्पे' सौधर्म उपमा देवपर्यायथी भन्भ धाराय रीने त्यांनी स्थितिने यूर्य लोगवी उसने इराने त्यांथी न्यवीने 'महाविदेहे वासे सिज्झिहिइ५' भडाविहेड क्षेत्रमां ? अ मादय-यू३ श्रेष्ठ ण इथे तेमां ने सा આઢય-પૂર્ણ રીતે સારૂં કુળ હશે ને કુળમાં પુત્રની પર્યાયથી ઉત્પન્ન થશે. દીક્ષા ધારણ કરી તે સિદ્ધ થશે. पुत्र 'णिक्खेवो' मा प्रमाणे या अध्ययनु निक्षेप-निगमन-सभाप्ति-वा४य है. , 1
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy