SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ त्रि. टोका, श्रु० १, अ० ३, अभग्नसेनवर्णनम् ३५३. 3 तुमं देवापिया ! सालाडावें चोरपल्लिं विलुंपाहि, अभग्गसेणचोरसेणावई जीवग्गाहं गिण्हाहि, गिण्हित्ता ममं उवणेहि । तए णं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए । तणं से अभग्गसेणे चोरसेणावई तेसिं चोरपुरिसाणं अंतिए एयम सोच्चा, णिसम्म, पंचचोरसयाई सदावेइ, सावित्ता एवं वयासी एवं खलु देवाणुपिया ! पुरिमताले णयरे महव्वले जाव तेणेव पहारेत्थ गमणाए, तं सेयं खलु देवाशुप्पिया ! अम्हं तं दंडं सालाडविं चोरपल्लि असंपत्तं अंतरा चेव पडिसेहित्तए ॥ सू० १५ ॥ टीका 'तए णं' इत्यादि । ' ततः खलु तस्स अभग्गसेणस्स चोर सेणावइस्स चोरपुरिसा' ततः खलु तस्य अमन सेननामकस्य चोरसेनापतेश्चोरपुरुषा 'इमीसे कहाए' अस्याः कथायाः 'लड्डा' लब्धार्थाः = ज्ञातार्थाः सन्तः 'जेणेव सालाडवी चोरपल्ली' यत्रैव शालाटवी चोरपल्ली, 'जेणेव अभग्ग सेणे चोरसेणावई तेणेव उवागया' यत्रैव अभग्नसेनचोरसेनापतिस्तत्रैवोपागताः सन्तः 'करयल 'त णं' इत्यादि । 'तए णं' बाद में 'तस्स अभग्ग सेणस्स चोरसेणावइस्स' चौरों के सरदार उस अभग्नसेन के 'चोरपुरिसा' चोरपुरुषोंने 'इमीसे कहाए लट्टा समाणा' इस वृत्तान्त- समाचार को जाना तव 'जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेणे चोरसेणावई तेणेव उदागया' वे सब के सब शालाटवी नामक चोरपल्ली में जहाँ वह अभग्नसेन चोरसेनापति था वहां आये 'तए णं तस्स 2 धत्याहि 3 'तए णं ' ते पछी 'तस्स अभग्गसेणस्स चोरसेणावइस्स , ચારાના सरहार ते अलग्नसेनना ' चोरपुरिसा थोर पुरुषाये न्यारे इमीसे कहाए लड्डा समाणा या सभायार लक्ष्या त्यारे ' जेणेव सालाडवी चोरपल्ली जेणेव 'अभग्गसेणे चौरसेणावई तेणेव उवागया' ते सौ भणी शासाटवी नामनी यारीमांयां ते अग्नसेन और सेनापति हुतो त्यां सव्या भने 'करयल जाव ,
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy