SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ वि. टीका, अ० १, अ० ३, अभनसेनवर्णनम् ३४१ ततः खलु सः ' अभग्गसेणे णामं कुमारे ' अभग्नसेननामकः कुमारः 'उम्मुकवालभावे याचि' उन्मुक्तबालभावथापि = बाल्यावस्थामतिक्रान्तश्चापि 'होत्या ' अभवत् । 'अट्ठ दारियाओ जाव अटूओ दाओ' अष्ट दारिकाः परिणीतवान्, यात्रत् अष्टौ दायान् लब्धवान् ' उपिं पासाय० ' उपरि-भवनावतंस केऽष्टभिर्भार्याभिः सह मानुष्यकान् भोगभोगान 'भुंजमाणे विहरइ' भुञ्जानो विहरति । 'तए णं से विज चोरसेणावई' ततः खलु स विजयश्चोर सेनापतिः 'अण्णया कयाई' अन्यदा कदाचित् 'कालधम्पुणा संजुत्ते' कालधर्मेण संयुक्त:- मृत इत्यर्थः । 'तर णं से अभग्ग सेणे कुमारे पंचहि चोरसएहिं सद्धि' ततः खलु सोऽभग्नसेनकुमारः पञ्चभिरशतैः सार्धं 'संपरिवुडे' संपरिहृतः, 'रोयमाणे ' रुदन् = अश्रूणि सुश्चन्, 'कंदमाणे' क्रन्दन् = उच्चस्वरेण रुदन 'बिलवमाणे' विलपन्= 'हे पित: !" इत्यादि व्यक्तं रुदन् 'विजयस्स चोरसेणावइस्स' विजयस्य णामं कुमारे उम्मुक्कवालसावे जाए यात्रि होत्था ' क्रमशः वृद्धिंगत होते२ यह बाल्य अवस्था को लांघकर तरुणावस्था को प्राप्त हुवा 'अ दारियाओ जात्र अटुओ दाओ उपिं पासाय० भुंजमाणे विहरह' पिताने इसका विवाह आठ कन्याओंके साथ कर दिया । प्रत्येक कन्या के पिताने इसे दहेज में वस्तुएँ आठरकी संख्या में प्रदान कीं । यह उन आठ स्त्रियों के साथ एक स्वतंत्र भवन में मनुष्यभवसंबंधी कामभोगों को भोगते हुए रहने लगा । 'तए णं से विजयचोर सेणावई अण्णा कयाई कालधम्पुणा संजुत्ते' एक समय इसका पिता विजय चोरसेनापति कालधर्म को प्राप्त हो गया । 'तर णं से अभग्गसेणे कुमारे पंचहिं चोरस एहिँ सद्धिं संपरिवुडे' अभग्नलेन कुमार ने पांचसौ चोरों के साथ मिलकर 'रोयमाणे कंदसाणे विलवमाणे' रोते हुए आक्रन्दन करते हुए एवं विलाप करते हुए 'विजयस्स चोरसेगावइस्स' अपने पिता हत्था: वृद्धि पामतां यामतां ते माझ्यावस्था पूरी उरीने त३णु स्वस्थाने प्राप्त थये। अट्ठ दारियाओ जाव अट्ठओ दाओ उपि पासाय० भुंजमाणे विहरइ ' ત્યારે તેના પિતાએ તેને વિવાહ આઠ કન્યાએાની સાથે કર્યાં. પ્રત્યેક કન્યાના પિતાએ તેને પહેરામણીમાં પ્રત્યેક વસ્તુએ આઠ આઠની સંખ્યામાં આપી. તે આઠે સ્ત્રીઓની સાથે એક સ્વત ંત્ર ભવનમાં મનુષ્યભવસંબ ંધી કામભોગને ભાગવતે રહેવા લાગ્યા. तणं से विज चोरसेणावई अण्णया कयाई कालधम्मुणा संजुत्ते ' ४ समये तेना पिता विनय थोरसेनापति मृत्यु याभ्या. 'तए णं से अभग्ग सेणे' कुमारे पंचहि चोरसहिं सद्धिं संपरिवुडे' भग्नसेन भारे यांयसेो योशनी साथै भजीने 'रोयमाणे कंद्रमाणे विलवमाणे ' इहन तथा महन-विसाय 4
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy