________________
३४०
विपाकश्रुते
॥ मूलम् ॥
तणं से अभग्गसेणे कुमारे पंचधाई जाव परिवड्ढड् । तर णं से अभग्गसेणे णामं कुमारे उम्सुक्कवालभावे यावि होत्था । अट्ठ दारियाओ जाव अटूओ दाओ, उपिपासाय० भुंजमाणे विहरइ । तर णं से विजय चोरसेणावई अष्णया कयाई कालधभ्णा संजुत्ते । तए णं से अभग्गसेणे कुमारे पंचहि चोरसएहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे विजयस्स चोरसेणावइस्स महया इढिसक्कारसमुदएणं णीहरणं करेs, करिता बहूई लोइयाई मयकिचाई करेs, करिता कालेणं अपसोए जाए यावि होत्था । तए णं ते पंच चोरसयाई अन्नया कयाइ अभग्गसेणं कुमारं सालाडवीए चोरपीए सहया र इड्ढि ० चोरसेणावइत्ताए अभिसिंचति । तए णं से अभग्गसेणे कुमारे चोरसेणावई जाए, अहम्मिए जाव कप्पायं गेहइ ॥ सू० १२ ॥
टीका.
'तए णं' इत्यादि । तए णं से ततः खलु स ' अभग्ग सेणे कुमारे' अभग्नसेनः कुमारः ‘पंचधाई जात्र परिवड्ढड़' पञ्चधात्रीपरिवृतः यावत् निर्वात- निर्व्याघात- गिरिकन्दरालीनचम्पकपादप इव सुखं सुखेन परिवर्धते । पञ्चधात्री नामान्यत्रैव द्वितीयाध्ययने पञ्चदशसूत्रे प्रोक्तानि । 'तए णं से '
6
तर णं से अभग्गसेणे कुमारे' इत्यादि ।
तणं' नामसंस्कार हो चुकने के बाद 'से अभग्ग सेणे कुमारे' वह अभग्नसेन कुमार ' पंचधाई जाव परिवड्ढड़ ' अब पंचधाय माताओं लगा ' तए णं से अभग्ग सेणे
से पालित होता हुआ वृद्धिंगत होने
त्याहि.
"
'तए णं से अभग्ग सेणे कुमारे' ‘तए णं ' नाभसंस्४२ थया पछी 'से अभग्गसेणे कुमारे' ते मलग्नसेन कुमार 'पंचधाई जात्र परिवड्ढड' हवे यांय धायभातामाथी पासित थतो वृद्धि 'तए णं से अभग्ग सेणे णामं कुमारे उम्मुक्कबालभावे यात्रि
भवाला