SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २४६ विपाकश्रुते स्वयमेव 'कूडग्गाहत्ताए' कूटग्राहतया 'ठवेइ' स्थापयति । 'तए णं से गोत्तासे दारए' ततः खलु स गोत्रासो दारकः 'कूडग्गाहे जाए' कूटग्राहो जाता पितुः पदे तदधिकारं कूटग्राहतां प्राप्तश्चाप्यभवत् । स कीदृशः कूटग्राहो जातः ? इत्याह-'अहम्मिए अधार्मिकः, 'जाव' यावत्-अत्र यावच्छब्दात्-अधम्माणुए, अधम्मिढे अधम्मक्खाई, अधम्मपलंजणे, अधम्मसीलसमुदायारे, अहम्मेणं चेव विनि कप्पेमाणे विहरइ दुम्सीले दुचए' इति संग्रहः। अधर्मानुगः, अधर्मिष्ठः, अधर्माख्यायी, यद्वा अधर्मख्यातिः, अधर्मप्रलोकी, अधर्मपरञ्जनः, अधर्मशीलसमुदाचारः, अवमेणैव वृत्तिं कल्पमानो विहरति, दुःशीलः, दुव्रतः इति, एपां व्याख्याऽत्रैव प्रथमाध्ययने चतुर्दशे मुत्रे कृताऽस्माभिः तथा 'दुप्पडियाणंदे' दुष्प्रत्यानन्दः कष्टप्राप्तसुखः ॥ मू० ११ ॥ दारकको किसी एक समय सुनंद राजाने इसके पिता के स्थान परकटग्राह के पद पर-स्थापित किया । 'तए णं से गोत्तासे कडग्गाहे जाए यावि होत्था' अब वह गोत्रास 'कडग्राह' इस नाम से जनता में प्रसिद्ध हो गया । यह "अहम्मिए जाव दुप्पडियाणंदे महा अधार्मिक एवं दुष्प्रत्यानंदी-बहुत कठिनायी से आनन्द प्राप्त करने वाला था। भावार्थ-गोत्रास के तरुण होने पर उसका पिता भीमकूटग्राह कालकवलित हो गया । गोत्रासने मित्र-ज्ञाति आदिजनों के साथ मिलकर पिताकी श्मशान यात्रा निकाली। दाहसंस्कार से निवृत्त हो चुकने के पश्चात् उसने उस समय के और भी लौकिक मरणकृत्य किये। जब वह सर्व प्रकार ले निश्चिन्त हो चुका तव वहाँ के राजाने इसे अपने पिता के पद पर नियुक्त कर दिया । તે ગત્રાસ દારકને, કઈ એક સમય સુનદ નરેશે તેના પિતાના સ્થાન પર એટલે કે टूटना ५६ ५२ स्थापित ४ा 'तए णं से गोत्तासे कूडग्गाहे जाए यावि होत्था' हवे ते गोत्रास दूभाई' मा नामथी नतामा प्रसिद्ध ५९] गयो, 'अहम्मिए जाव दुप्पडियाणंदे ते भई अभी भने प्रत्यानही गई ५ . મુકેક્લીથી આનંદ પામવાવાળો હતો. ભાવાર્થ-ગોત્રાસ જ્યારે તરૂણ થયે તે પછી તેને પિતા ભી કૂટગ્રાહ કાળને કેળીઓ થઈ ગયે મૃત્યુ પામે. ગોત્રાસે મિત્ર, જ્ઞાતિજનોની સાથે મળીને પિતાની સ્મશાનયાત્રા કાઢી. દાહ સંસ્કાર કરી પછી તે મરણ સંબંધી બીજી પણ લૌકિક ક્રિયા કરી. જ્યારે તે સર્વ પ્રકારથી નિશ્ચિત થઈ ગયે ત્યારે તે ગામના રાજાએ તેને તેના પિતાના પદ પર નિયુક્ત કરી દીધું. તે પણ પિતાના પિતાના
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy