SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८८ विपाकश्रुते महावीरेण ' इत्यारभ्य सिद्धिगतिनामधेयं स्थानम्' इत्यन्तानि पदानि संग्राह्याणि, 'दुहवित्रागाणं' दुःखविपाकानां दुःख विपाकस्य श्रुतस्कन्धस्येत्यर्थः आदरार्थे विपाकवाहुल्यविवक्षया वा इह बहुवचनम् , 'पहमस्म अज्झयणस्स' प्रथमस्याध्ययनस्य 'अयमहे' अयमर्थः-पूर्वमुक्तोऽर्थः 'पण्णत्ते' प्रज्ञप्तः, 'दोच्चस्स णं भंते ! अज्झयणस्स' द्वितीयस्य खलु हे भदन्त ! अध्ययनस्य 'दुहविवागाणं' दुःख विपाकानां दुःखविपाकश्रुतस्कन्धसम्बन्धिनः, 'समणेणं जावं संपत्तेणं' श्रमणेन यावत् संप्राप्तेनश्रमणेन भगवता महावीरेण यावत् सिद्विगतिस्थान' संप्राप्तेन कोऽर्थः पूज्ञप्तः ?-भगवता दुःखविपाकश्रुतस्कन्धस्य द्वितीयाध्ययने कोऽर्थः कथित इत्यर्थः । 'तए णं से मुहम्मे अणगारे' ततः, खलु स सुधर्माऽनगारः, 'जंबूअणगारं' जम्चनगारम्-जम्बूनामकमनगारम् 'एवं बयासी' एवं वक्ष्यमाणप्रकारेण अवादीत्-‘एवं खलु जंबू' एवं खलु हे जम्बूः ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'वाणियग्गामे णामं गयरे', वाणिजग्रामो भगवान महावीरने, कि जो सिद्धिगतिनामक स्थान को प्राप्त कर चुके हैं, "दुहविवागाणं' दुःश्वविपाक-नामक प्रथम श्रुतस्कंध के 'पढमस्स अज्झयणस्स' प्रथम अध्ययन का 'अयमढे पण्णत्ते' यह पूर्वोक्तः अर्थ प्रतिपादित किया है तो "भंते !' हे भदन्त ! 'दुहविवागाणं दोचरस अज्झयणस्स' इसी दुःखविपाकनामक श्रुतस्कंध के द्वितीय अध्ययन का 'समणेणं जाव संपत्तेणं' उन्हीं श्री श्रमण भगवान महावीर प्रभुने कि जो सिद्धिगतिनामक स्थान को प्राप्त हो चुके हैं, 'के अट्टे पण्णते ?' क्या भाव प्रतिपादित किया है ? 'तए. णं से सुहम्मे अणगारे'. इस प्रकार श्री जंबूस्वामी के प्रश्न को सुनकर वे सुधर्मा स्वामी अनगार 'जंबू-अणगारं' जंबूस्वामी अनगार के प्रति ‘एवं वयासी' इस प्रकार बोले-'तेणं कालेणं तेणं समएणं' उस काल उस समय में 'वाणियग्गामे भावारे ४ मिद्विगति नमना स्थान प्राप्त ४२८ छ त “ दुहविवागाणं' मविपा-मामा प्रथम श्रुतधना 'पढमस्स अज्झयणस्स' प्रथम मध्ययनन। डित अथ प्रति५६ ४ छ त 'भंते' महन्त ! 'दुहविवागाणं दोच्चस्स अज्झयणस्स' पविषा: श्रुतधना भी अध्ययनमा समणेणं जाव संपत्तेणं' तं श्री श्रम भगवान महावीर प्र सिद्धगति नामना स्थानने प्राप्त ७ युश्या छ तो 'के अढे पणत्ते' शु मा प्रतिपान छ ? 'तए णं से मुहम्मे अणगारे' मा १२ श्रीस्वामीना प्रश्नने - सामान अघ स्वामी असार 'जम्बू-अणगारं' भूस्वाभी भार प्रति 'एवं वयासी' । अमाले माया- 'तेणं काटेणं तेणं समएणं' ते ४in भने ते समयने
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy